________________
४३६
उवासगदसाओ
तए गं तुमेतं उज्जलं जाव' वेयणं सम्मं सहसि खमसि तितिक्खसि अहियासेसि | तए गं से दिव्वे हथिरूवे तुमं प्रभीयं जाव' पासइ, पासित्ता जाहे नो संचाएति निथा पावयणाश्रो चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, ताहे संते तंते परितंते समियं सणियं पच्चोसक्कर, पच्चोसक्कित्ता पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता दिव्वं हत्थिरूवं विप्पजहइ, विप्पजहित्ता एवं महं दिव्वं सप्रूवं विउव्वइ, विउव्वित्ता जेणेत्र पोसहसाला, जेणेव तुमं, तेणेव उवागच्छइ, उवागच्छित्ता तुमं एवं वयासी- हंभो ! कामदेवा ! समणोवासया ! जाव' जइ गं तुमं श्रज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाई न छड्डेसि न भंजेसि, तो ते प्रज्जेव ग्रहं सरसरस्स कार्य दुरुहामि, दुरुहित्ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेढेमि, वेढित्ता तिक्खाहि विसपरिताहि दाढाहि उरंसि चेव निकुट्टेमि, जहा णं तुमं देवाणुप्पिया ! ग्रट्ट-दुहट्ट - वसट्टे अकाले चेव जीविया वक्रोविज्जसि ।
Jain Education International
तणं तु तेणं दिव्वेणं सप्परूवेणं एवं वृत्ते समाणे अभीए जाव विहरसि । तणं से दिव्वे सप्परूवे तुमं अभीयं जाव पासइ, पासित्ता दोच्चं पि तच्च पि तुमं एवं वयासी- हंभो ! कामदेवा ! समणोवासया ! जाव' जइ णं तुम अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाई न छड्डेसि न भंजेसि, तो ते प्रज्जेव ग्रहं सरसरस्स कार्य दुरुहामि दुरुहित्ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेढेमि, वेढित्ता तिक्खाहि विसपरिगताहिं दाढाहि उरंसि चेव निकुट्टेमि, जहा गं तुमं श्रट्ट दुहट्टवसट्टे का चैव जीवियात्रो ववरोविज्जसि ।
तए णं तु तेणं दिव्वेणं सप्परूपेणं दोच्चं पि तच्च पि एवं वृत्ते समाणे प्रभीए जाव' विहसि ।
तसे दिव्ये सप्पत्रे तुमं अभीयं जाव पासइ, पासिता श्रासुरत्ते रुट्टे कुविए चंडिक्किए मिसिमिसीयमाणे तुब्भं सरसरस्स कार्य दुरुहइ, दुरुहित्ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेढइ, वेढेत्ता तिक्खाहि विसपरिगताहि दाहिं उरंसि चेव निकुट्टेइ ।
तए णं तु तं उज्जलं जाव वेयणं सम्मं सहसि खमसि तितिक्खसि अहियासेसि । तर से दिव्वे सप्रूवे तुमं प्रभीयं जाव" पासइ, पासित्ता जाहे तो संचाएइ
१. उवा० २।२७ ।
२. उवा० २।२४ ।
३. उवा० २।२२ ।
४. ज्वा० २।२३ ।
५. उवा० २।२४।
६. उवा० २१२२ ।
७. उवा० २।२३ |
८. उवा० २१२४ ।
६. उवा० २।२७ ।
१०. उदा० २।२४
For Private & Personal Use Only
www.jainelibrary.org