________________
बीनं अज्झयणं (कामदेवे)
४३५ नीलुप्पल-गवलगुलिय-अयसि कुसुमप्पगासेण खुरधारेण असिणा खंडाखंडि करेइ । तए गं तु मे तं उज्जलं जाव वेयणं सम्म सहसि खमसि तितिक्खसि अहियासेसि। तए णं से दिव्वे पिसायरूवे तुम अभीयं जाव' पासइ, पासित्ता जाहे नो संचाएइ, तुमं निग्गंथाओ पावयणाम्रो चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, ताहे संते तंते परितते सणिय-सणियं पच्चोसक्कइ, पच्चोसक्कित्ता पोसहसालाप्रो पडिणिवखमइ, पडिणिक्ख मित्ता दिव्वं पिसायरूवं विप्पजहइ, विप्पजहिता एगं महं दिव्वं हत्थिरूवं विउन्वइ, विउव्वित्ता जेणेव पोसहसाला, जेणेव तुमे, तेणेव उवागच्छइ, उवागच्छित्ता तुम एवं बयासी-हंभो ! कामदेवा ! समणोवासया! जाव' जइणं तमं अज्ज सीलाई वयाइं वे रमणाई पच्चक्खाणाई पोसहोववासाई न छड्डेसि न भंजेसि, तो तं अहं अज्ज सोडाए गेण्हामि, गेण्हित्ता पोसहसालारो नाणेमि, नीणेत्ता उड्ढं वेहासं उठिवहामि, उविहित्ता तिक्खेहि दंतमुसलेहि पडिच्छामि, पडिच्छित्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेमि, जहा गं तुमं देवाणुप्पिया ! अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियानो ववरोविज्जसि ।। तए णं तुमे तेणं दिव्वेणं हत्थिरूवेणं एवं वुत्ते समाणे अभीए जाव' विहरसि । तए णं से दिव्वे हत्थिरूवे तुम अभीयं जाव' पासइ, पासित्ता दोच्चं पि तच्चं पि तुम एवं वयासी हभो ! कामदेवा ! समणोवासया ! जाव' जइ णं तुम अज्ज सीलाई वयाई बेरमणाई पच्चक्खाणाइं पोसहोववासाइं न छडुसि न भंजेसि, तो तं अज्ज अहं सोंडाए गेहामि, गेण्हित्ता पोसहसालानो नीणेमि, निणित्ता उड्ढं वेहासं उठिवहामि, उविहित्ता तिखेहिं दंतमुसलेहि पडिच्छामि, पडिच्छित्ता अहे धरणितलसि तिक्खुत्तो पाएसु लोलेमि, जहा णं तुम देवाणुप्पिया ! अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियानो ववरोविज्जसि । तए णं तुमे तेणं दिव्वेणं हत्थिरूवेणं दोच्चं पि तच्च पि एवं वुत्ते समाणे अभीए जाव विहरसि। तए णं से दिव्वे हत्थिरूवे तुम अभीयं जाव पास इ, पासित्ता आसुरत्ते रुदे कुविए चंडिक्किए मिसिमिसीयमाणे तुम सोंडाए गेहति, गेण्हित्ता उड्ढं वेहासं उविहइ, उविहित्ता तिखेहिं दंतमुसलेहिं पडिच्छइ, पडिच्छित्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेइ ।
१. उवा० २।२७ । २. उवा० २।२४। ३. उवा० २१२२ । ४. उवा० २।२३ ।
५: उवा० २२४ । ६. उवा ० २।२२॥ ७. उवा० २।२३ । ८. उवा० २।२४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org