________________
४३४
उवासगदसाओ
४४. तए णं समणे भगवं महावीरे कामदेवस्स समणोवासयस्स तीसे य' 'महइमहा
लियाए परिसाए जाव धम्म परिकहेइ ° ।। भगवया कामदेवस्स उवसांग-वागरण-पदं ४५. कामदेवाइ ! समणे भगवं महावीरे कामदेवं समणोवासयं एवं वयासी-- से
नूणं कामदेवा ! तुम्भं पुबरत्तावरनकालसमयंसि एगे देवे अंतियं पाउन्भूए । ताए णं से देवे एगं महं दिव्वं पिसायरूवं विउव्वइ, विउव्वित्ता ग्रासुरत्ते रुट्टे कुविए चंडिक्किए मिसिमिसीयमाणे एगं महं नीलुप्पल'- गवलगुलिय-अयसिकुसुमप्पगासं खुरधारं' असि गहाय तुमं एवं वयासी हंभो ! कामदेवा ! •समणोवासया ! जाव' जइ णं तुमं अज्ज सोलाई बयाई वेरमणाइं पच्चवखाणाई पोसहोववासाइं न छड्डेसि न भंजेसि, तो तं अज्ज अहं इमेणं नीलप्पलगवलगुलिय-अयसिकुसुमप्पगासेण खुरधारेण असिणा खंडाखंडि करेमि, जहा णं तमं देवाणुप्पिया! अट्ट-दुहट्ट-वसट्टे अकाले चेव ° जीवियाओ ववरोविज्जसि । तमं तेणं दिवेणं पिसायरूवेणं एवं वुत्ते समाणे अभीए जाव विहरसि । "तए णं से दिव्बे पिसायरूवे तुम अभीयं जाव पासइ. पासित्ता दोच्चं पि तच्चं पि तुम एवं वयासी--हंभो ! कामदेवा ! समणोवासया ! जाव" जइ ण तुम अज्ज सीलाई वयाइं वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छडेसि न भंजेसि, तो तं अहं अज्ज इमेणं नीलप्पल-गवलगुलिय-अयसिकुसुमप्पगासेण खुरधारेण असिणा खंडाखंडि करेमि, जहा ण तुमं देवाणुप्पिया ! अट्ट-दुहट्टवसट्टे अकाले चेव जो वियानो ववरोविज्जसि । तए णं तुमे तेणं दिव्वेणं पिसायरूवेणं दोच्चं पि तच्चं पि एवं वृत्ते समाणे अभीए जाव" विहरसि । तए ण से दिव्वे पिसगरूवे तुम अभीयं जाव पासइ, पासित्ता प्रासुरत्ते रुद्रु कूविए चंडिक्किए मिसिमिसीयमाणे तिवलियं भि उडि निडाले साहटु तुम
१. सं० पा. - तीसे य जाव धम्म कहा सम्मत्ता। ८. सं. पा... एवं दण्ण गरहिया तिणि वि २. प्रो० सू० ७१-७७ ।
उवसरगा तहेव पडिउच्चारेयव्वा जाव देवो ३. पिसातरूवं (ग)।
पडिगओ। ४. सं० पा०-नीलुप्पल जाव असि।
६. उवा० २१२४ । ५. सं० पा०—कामदेवा जाव जीवियायो। १०. उवा० २।२२। ६. उवा० २।२२।
११. उवा० २।२३ । ७. उवा० २।२३।
१२. उवा० २।२४ ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only