________________
बीघ्रं अज्झयणं (कामदेवे)
४३३ कामदेवस्स भगवनो पज्जुवासणा-पदं ४२. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव' जेणेव चंपा नयरो,
जेणेव पुण्णभद्दे चेइए, तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं ओग्गहं
योगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे • विहरइ ।।। ४३. तए णं से कामदेवे समणोवासए इमीसे कहाए लट्ठ समाणे – “एवं खलु समणे
भगवं महाबोरे' 'पुव्वाणु पुर्दिव च रमाणे गामाणुगामं दूइज्जमाणे इहमागए इह संपते इह समोसढे इहेव चंपाए नयरोए बहिया पुण्णभद्दे चेइए अहापडिरूवं प्रोग्गहं प्रोगिछिहत्ता संजमेणं तवसा अप्पाणं भावेमाणे • विहरइ।" तं सेयं खलु मम समणं भगवं महावीरं वंदित्ता नमंसित्ता ततो पडिणियत्तस्स पोसहं पारेत्तए त्ति कटु एवं संपेहेइ, संपेहेत्ता [पोसहसालारो पडिणिक्खमइ पडिणिक्खमित्ता" ?] सुद्धप्पावेसाई मंगल्लाइं वत्थाई पवर परिहिए मणुस्सवगुरापरिक्खित्ते सयानो गिहाप्रो पडिणिक्खमित्ता चपं' नार मज्झमझणं निग्गच्छइ, निग्गच्छित्ता जेणेव पुण्णभद्दे चेइए', जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो पायाहिण-पयाहिणं करेइ, करेता वंदइ नमसइ, वंदित्ता नमंसित्ता तिविहाए पज्जुवासणाए°
पज्जुवासइ॥ १. सं० पाo-महावीरे जाव विहरइ । मणुस्सवग्गुरा (ग); प्रतिषु ऊर्व मुटुंकित: २. ओ० सू० १६.२२ ।
पाठो विद्यते, किन्तु नासौ प्रसंगानुसारी प्रति३. सं. पा.---महावीरे जाव विहर इ ।
भाति । कामदेवः संप्रति पौषधिको वर्तते । ४ 'संपेहेता' इति पाठस्याग्रे कोष्ठ कान्तर्गतपाठो अतएव 'अप्पमहग्घाभरणालकियसरीरे' नासो
युज्यते । १६ सूत्रे--पयाओ गिहापो पाठः पोषधावस्थायां संगच्छते । शंखथावपडिणिक्वमइ, पडिणिक मित्ता चंप नरि केणापि पोषधावस्थायां भगवतो दर्शनं कृतम्। मझमज्झेणं निगच्छइ, निग्गच्छित्ता जेणेव तत्र 'सुद्धमावेसाई मंगल्लाई बत्थाई पवर पोस इसाला, तेणेव उवागच्छइ, इति पाठोस्ति, परिहिए', (भगवती १२।१५) एतावान् एव तेन अवापि 'पोषहमालाओ पडिणिक्खमित्ता' पाठो विद्यते । भगवतीवृत्तावपि एतावतः, एष पाठः आवश्यकोस्ति । भगवती (१२।१५) पाठस्यैव व्याख्या समुपलभ्यते । प्रस्तुताध्ययने सत्रेपि इत्यमेव पाठयोजना विद्यते-पोसह- (सू० १६) 'उम्मुक्कमणिसुवण्णे' एव पाठोसालाओ पडिनिक्खमइ, पडिनिक्खमित्ता स्ति, तदा आभरणालंकरण कथं प्रासंगिक सुद्धप्पावेसाई मंगल्लाईवस्थाई पवर परिहिए स्यात् ? असावत्र प्रवाहरूपेणं आयातः इति साओ गिहाओ पडिनिक्खमइ ।
संभाव्यते। ५. सुद्धप्पा अप्प मणुस्सवग्गुरा (क); सुद्धप्प- ६. चंपा (ख)। वेसाइ अपमहाया मणुस्सवग्गुरा (ख, घ); ७. सं० पा-चेइए जहा संखे जाव पज्जुवासइ। सुद्धपावेसाई वस्थाई अप्पमहग्घाई जाव अप्प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org