________________
४३२
उवासगदसाओ
एवं खलु देवाणुप्पिया ! सक्के देविदे देवराया' 'वज्जपाणी पुरंदरे सयक्कऊ सहस्सक्खे मधवं पागसासणे दाहिणड्ढलोगाहिवई बत्तीस-विमाण-सयसहस्साहिवई एरावणवाहणे सुरिदे अरयंबर-वत्थधरे पालइय-मालम उडे नव-हेम-चारुचित्त-चंचल-कुंडल-दिलिहिज्जमाणगंडे भासुरबोंदी पलंववणमाले सोहम्मे कप्पे सोहम्मव.सए विमाणे सभाए सोहम्माए° सक्कसि सोहासणंसि चउरासीईए सामाणियसाहस्सीणं', 'तायत्तीसाए तावत्तीसगाणं, चउण्हं लोगपालाणं, अटुण्हं अग्गमहिसोणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, च उण्हं चउरासीणं आयरक्ख-देवसाहस्सीणं °, अण्णेसिं च बहूणं देवाण य देवीण य मज्झगए एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ–एवं खलु देवा ! जंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए कामदेवे समणोवासए पोसहसालाए पोसहिए बभचारी •उम्मक्कमणिसुवण्णे ववगयमालावण्णगविलेवणे निक्खित्तसत्थमुसले एगे अवीए दब्भसंथारोवगए समणस्स भगवो महावीरस्स अंतियं धम्मपण्णत्ति उवसंपज्जित्ता णं विहरइ । नो खलु से सक्के केणइ देवेण वा 'दाणवेण वा जक्खेण वा रक्खसेण वा किन्नरेण वा किपुरिसेण वा महोरगेण वा गंधव्वेण वा निगंथानो पावयणानो चालित्तए वा खोभित्तए वा विपरिणामेत्तए वा। तए णं अहं सक्कस्स देविंदस्स देवरण्णो एयमढे असद्दहमाणे अपत्तियमाणे अरोएमाणे इहं हन्वमागए । तं अहो णं देवाणुप्पियाणं इड्डी जुई जसो वलं वीरियं पुरिसक्कार-परक्कमे 'लद्धे पत्ते अभिसमण्णागए।" तं दिवा णं देवाणुप्पियाणं इड्डी' 'जुई जसो बलं वीरियं पुरिसक्कार-परक्कमे लद्धे पत्ते ० अभिसमण्णागए। तं खामेमि णं देवाणप्पिया ! खमंतु णं देवाण प्पिया ! खंतुमरिहंति णं देवाणुप्पिया ! नाई भुज्जो करणयाए त्ति कट्ट पायवडिए पंजलिउडे' एयमटुं भज्जो-भुज्जो खामेइ, खामेत्ता जामेव दिसं पाउब्भूए,
तामेव दिसं पडिगए ॥ फामदेवस्स पडिमा-पारण-पदं ४१. तए णं से कामदेवे समणोवासए निरुवसग्गमिति कटु पडिमं पारेइ ।।
१. देवराया सतक्कतु जाव सकसि (क); देव- ५. दाणवेण वा जा गंधव्वेण वा (क); दाणवेण राया सतक्कत्तं जाव सक्कसि (ग);
वा गंधव्वेण वा (ग)। सं० पा० --देवराया जाव सक्कंसि । ६. लद्धा पत्ता अभिसमण्णागया (क्व)। २. सं० पा०-~-साहस्सीणं जाव अण्णेसि । ७. सं० पा०---इड्ढी जाव अभिसमण्णागए। ३. सं० पा०-बंभचारी जाब दन्भसंथारोवगए। . मरुहंती (क)। ४. सक्का (क, ख, ग, घ)।
६. पंजलियडे (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org