________________
बीअं अज्झयणं (कामदेवे) ३८. तए णं से दिव्वे सप्परूवे कामदेवं समणोवासयं अभीयं जाव' पासइ, पासित्ता
प्रासुरत्ते रुटे कुविए चंडिक्किए मिसिमिसीयमाणे कामदेवस्स सरस रस्स कायं दुरुहइ, दुरुहित्ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेढेइ, वेढित्ता तिवखाहिं
विसपरिगताहि दाढाहिं उरंसि चेव निकुदृइ ।।। ३६. तए णं से कामदेवे समणोवासए तं उज्जलं विउलं कक्कसं पगाढं चंडं दुक्खं
दुरहियासं वेयणं सम्म सहइ खमइ तितिक्खइ° अहियासेइ ।। देवरूव-विउव्वण-पदं ४०. तए णं से दिव्वे सप्परूवे कामदेवं समणोवासयं अभीयं तत्थं अणुव्विग्गं
अखुभियं अचलियं असंभंतं तुसिणीयं धम्मज्झाणोवगयं विहरमाणं पासइ, पासित्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गंथाओ पावयणाग्रो चालित्तए वा खोभित्तए वा विपरिणामेत्तए वा, ताहे संते तंते परितंते सणियंसणिय पच्चोसक्कइ, पच्चीसक्कित्ता पोसहसालारो पडिणिक्खमइ, पडिणिक्खभित्ता दिव्वं सप्परूवं विप्पजहइ, विप्पजहित्ता एगं महं दिव्वं देवरूवं विउच्वइ - हार-विराइय-वच्छ' 'कडग-तुडिय-थंभियभुयं अंगय-कुंडल-मट्ठ-गंड-कण्णपीढधारि विचित्तहत्थाभरण विचित्तमाला-मउलि-मउड कल्लाणग-पवरवत्थपरिहियं कल्लाणगपवरमल्लाणुलेवणं भासुरबोंदि पलंबवणमालधरं दिव्वेणं वण्णेण दिवेणं गंधेणं दिव्येण रूवेणं दिव्वेणं फासेणं दिवेणं संघाएणं दिव्वेण संठाणेण दिव्वाए इड्रोए दिवाए जईए दिवाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिवेणं तेएण दिव्वाए लेसार दसदिसायो उज्जोवेमाणं पभासेमाण पासाईय' 'दरिसणिज्जं अभिरुवं पडिरूवं-दिव्वं देवरूवं विउवित्ता कामदेवस्स समणोवासयस्स पोसहसाल अणुप्पविसइ, अणुप्पविसित्ता अंतलिक्खपडिवणे सखिखिणियाई पंचवण्णाई वत्थाई पवर परिहिए कामदेव समणोवासयं एवं वयासी- हंभो ! कामदेवा ! समणोवासथा ! धणेसि णं तुम देवाणु प्पिया ! पुण्णेसि' •णं तुमं देवाणुप्पिया ! कयत्थेसि णं तुमं देवाणुप्पिया ! कयलक्खणेसि णं तुमं देवाणु प्पिया ! • सुलद्ध णं तव देवाणुप्पिया ! माणुस्सए जम्मजीवियफले, जस्स णं तव निगंथे पावयणे इमेयारूवा पडिवत्ती लद्धा पत्ता अभिसमण्णागया।
१. उवा० २।२४। २. सं० पा०-उज्जलं जाव अहियासेइ । ३. सं० पा०-अभीयं जाव पासइ । ४. सं० पा०-हारविराइयवच्छं जाव दस
दिसाओ।
५. पासति (ख)। ६. x(ख) । ७. संपुण्णे (क,ग)। सं० पा०-पुणे कयत्थे
कयलक्खणे सुलद्धे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org