________________
उवासगदमाओ
फडाडोवकरणदच्छं लोहागर-धम्म माण-धमधमेतघोस प्रणागलियदिव्वपचंडरोसंदिव्वं सप्परूवं विउव्वित्ता जेणेव पोसहसाला, जेणेव कामदेवे समणोबासए, तेणेव उवागच्छइ, उवागच्छित्ता कामदेवं समणोवासयं एवं वयासी-हंभो! कामदेवा! समणोवासया'! अप्पत्थियपत्थिया! दुरंत-पंत-लक्खणा ! हीणपुण्णचाउद्दसिया। सिरि-हिरि-धिइ-कित्ति-परिवज्जिया ! धम्मकामया ! पुण्णकामया! सग्गकामया ! मोक्खकामया ! धम्मकंखिया ! पुण्णकंखिया ! सरगकंखिया ! मोक्खकंखिया! धम्मपिवासिया! पुण्णपिवासिया ! सग्गपिवासिया ! मोक्ख पिवासिया ! नो खलु कप्पइ तव देवाणुप्पिया ! सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाइंचालित्तए वा खोभित्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चइत्तए वा, तं जाणं तुम अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छड्डेसि ° न भंजेसि', तो ते अज्जेव अहं सरसरस्स कायं दुरुहामि, दुरुहित्ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेढेमि, वेदिता तिक्खाहिं विसपरिगताहि दाढाहिं उरंसि चेव निकुदृमि, जहा णं तुम देवाणुप्पिया! अट्ट-दुहट्ट-वसट्टे अकाल चेव
जीवियाओ ववरोविज्जसि ।। ३५. तए णं से कामदेवे समणोवासए तेणं दिव्वेणं सप्परूवेणं एवं वुत्ते समाणे अभीए'
प्रतत्थे अणुव्विग्गे अखुभिए अचलिए असंभते तुसिणोए धम्मज्झाणोवगए°
विहरइ।। ३६. 'तए णं से दिव्वे सप्परूवे कामदेवं समणोवासयं अभीयं अतत्थं अणुव्विग्गं
अखुभियं अचलियं असंभंतं तुसिणीयं धम्मज्झाणोवगयं विहरमाणं पासइ, पासित्ता दोच्चं पि तच्चं पि एवं वयासी-हंभो ! कामदेवा । समणोवासया ! जाव' जइ णं तुम अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छडेसि न भंजेसि, तो ते अज्जेव अहं सरसरस्स कायं दुरुहामि, दुरुहित्ता पच्छिमेणं भाएणं तिक्खुत्तो गीवं वेढेमि, वेढित्ता तिक्खाहि विसपरिगताहि दाढाहिं उरंसि चेव निकुट्टे मि, जहा णं तुमं देवाणु प्पिया ! अट्ट-दुहट्ट-वसट्टे
अकाले चेव जीवियाग्रो ववरोविज्जसि ॥ ३७. तए णं से कामदेवे समणोवासए तेणं दिव्वेणं सप्परूवेणं दोच्चं पि तच्चं पि एवं
वुत्ते समाणे अभीए जाव' ० विहरइ॥
१. सं० पा० - समणोवासया जाव न भंजेसि। २. भंजसि (क,ग)। ३. विसमपरिगताई (क)1 ४. सं० पा०---अभीए जाव विहरइ।
५. सं० पा०-सो वि दोच्चं पि तच्चं पि
भणइ, कामदेवो वि जाव विहरइ । ६. उवा० २।२२। ७. उवा० २१२३ ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International