________________
बी अभयणं (कामदेवे )
४२६
0
अभियं ग्रलियं असंभतं तुसिणीयं धम्मज्झाणोवगयं विहरमाणं पासइ, पासित्ता दोच्चं पि तच्चं पि कामदेवं समणोवासयं एवं वयासी - हंभो ! कामदेवा' ! समणोवासया ! जाव' जइ णं तुमं अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाई न छड्डेसि न भंजेसि, तो तं प्रज्ज अहं सोंडाए गेण्हामि, गेहेत्ता पोसहसालाश्रो नीगेमि, नीणेत्ता उड्ढ नेहासं उविहामि उव्विहित्ता तिक्खेहि दंतमुसलेहिं पडिच्छामि, पडिच्छेत्ता हे धरणितलंस तिक्खुत्तो पाएसु लोलेमि, जहां णं तुमं देवाणुप्पिया ! अट्ट दुहट्ट - वसट्टे प्रकाले चेव जीवियाम्रो ववरोविज्जसि ||
३१. तए णं से कामदेवे समणोवासए तेणं दिव्वेणं हत्थिरूवेणं दोच्चं पि तच्च पि एवं वृत्ते समाणे अभीए जाव विहरइ ||
३२. तए णं से दिव्वे हत्थिरूवे कामदेवं समणोवासयं अभीयं जाव' पासइ, पासित्ता सुरते रुट्ठे कुविए चंडिक्किए मिसिमिसीयमाणे कामदेवं समणीवासयं सोंडाए गेहेति', हित्ता उड्ढं वेहासं उव्विह', उविहिता तिक्षेहि दंतमुसलेहिं परिच्छइ, पडिच्छित्ता हे धरणितलंसि तिक्खुत्तो पाए लोलेइ ||
o
३३. तए णं से कामदेवे समणोवासए तं उज्जल' विउलं कक्कसं पगाढं चंडं दुक्खं दुरहियास वेयणं सम्म सहइ खमइ तितिक्खइ अहियासेइ ||
कामदेव स सप्रूव कथ उवसग्ग-पदं
३४. तए णं से दिव्वे हत्थिरूवे कामदेव समणोवासयं अभीयं श्रतत्थं प्रणुव्विरगं अभियं अचलियं असंभंतं तुसिणीयं धम्मज्झाणोवगयं विहरमाणं पासइ, पासिता जाहे नो संचाएइ' कामदेव समणोवासयं निग्गंथाश्रो पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, ताहे संते तंते परितते सणियं-सणियं पच्चीसक्कइ, पच्चोसक्कित्ता पोसहसालाओ पडिणिक्खमइ, पडिणिक्aमित्ता दिव्वं हृत्थिरूवं विप्पजहइ, विप्पजहित्ता एवं महं दिव्वं सप्परूवं विउव्वइ -- उग्गविसं चंडविसं घोरविसं महाकायं मसी मूसाकालगं नयणविसरोसपुण्णं अंजणपुंज - निगरम्यगासं रत्तच्छं लोहियलोयणं जमलजुयलचंचलचलंतजीह" वरणीयलवेणिभूयं उक्कड फुड- कुडिल- जडिल- कक्कस - वियड
१. सं० पा -- कामदेवा तहेव जाव सो वि विहरs |
२. उवा० २१२२ ।
३. उवा० २।२३ ।
४. उवा० २।२४ |
५. गिरहइ (ख,घ ) ।
Jain Education International
६. उब्बहइ ( क ) |
७. सं० पा० – उज्जलं जाव अहियाइ ।
८. सं० पा०-- संचाएइ जाव सणियं । ९. उग्गविसं दिट्ठिविसं जाव सप्परूवं (क, ग) :
उग्गविसं दिट्ठिविसं (घ) ।
१०. चंचलजीहं ( ख ) ।
For Private & Personal Use Only
www.jainelibrary.org