________________
४२८
उवासगदसाओ
सणियं पच्चोसवकइ, पच्चीसविकत्ता पोसहसालारो पडिणिवखमइ, पडिणिक्खमित्ता दिव्वं पिसायरूवं विप्पजहइ, विप्पजहित्ता एगं महं दिव्वं हत्थिरूवं विउव्वइ-सत्तंगपइट्ठियं सम्म संठियं सुजातं पुरतो' उदग्गं पिट्ठतो वराह' प्रयाकुच्छि अलवकुच्छि पलंब-लंबोदराधरकर अभुग्गय-मउल-मल्लियाविमल-धवलदंतं कंचणकोसी-पविट्ठदंतं प्राणामिय-चाव-ललिय-संवेल्लियग्गसोंडं कुम्म-पडिपुण्ण चलणं वीसतिनखं अल्लीण-पमाणजुत्तपुच्छ मत्तं मेहमिव गुलगलेत मण-पवण-जइणवेगं-- दिव्वं हत्थिरूवं विउवित्ता जेणेव पोसहसाला, जेणेव कामदेवे समणोवासए, तेणेव उवागच्छइ, उवागच्छित्ता कामदेवं समणोवासयं एवं वयासी-हंभो! कामदेवा ! समणोवासया ! 'अप्पत्थियपत्थिया ! दुरंत-पंत-लक्खणा ! हीणपुग्णचाउद्दसिया ! सिरि-हिरिधिइ-कित्ति-परिवज्जिया ! धम्मकामया! पुण्णकामया! सग्गकामया ! मोबखकामया! धम्मकंखिया ! पुण्णकखिया! सग कंखिया ! मोक्खकखिया ! धम्मपिवासिया ! पुण्णपिवासिया ! सम्गपिवासिया ! मोक्खपिवासिया! नो खलु कप्पई तव देवाणुप्पिया! सीलाई वयाई वेरमणाई पच्चवखाणाई पोसहोववासाई चालित्तए वा खोभित्तए वा खंडित्तए वा भंजित्तए वा उज्झितए वा परिच्चइत्तए वा, तं जइ णं तुमं अज्ज सीलाई वयाई बेरमणाई पच्चक्खाणाइं पोसहोववासाइं न छड्डेसि ° न भंजेसि, तो तं 'अहं अज्ज'१० सोडाए गेहामि, गेण्हित्ता पोसहसालानो नीणेमि, नीणेत्ता उड्ढे वेहासं उव्विहामि, उविहित्ता तिखेहि दंतमुसलेहि पडिच्छामि, पडिच्छित्ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेमि, जहा णं तुमं देवाणुप्पिया ! अट्ट-दुहट्ट-वसट्टे
अकाले चेव जीवियानो ववरोविज्जसि !! २६. तए णं से कामदेवे समणोवासए तेणं दिव्वेणं हत्थिरूवेणं एवं कुत्ते समाणे
अभीए" प्रतत्थे अणुविग्गे अखुभिए अचलिए असंभंते तुसिणीए धम्मज्झाणो
वगए विहरइ ।। ३०. तए णं से दिव्वे हत्थिरूवे कामदेवं समणोवासयं अभीयं प्रतत्थं अणुध्विग्गं
१. विप्पयंति (क) सर्वत्र; विप्पयहती (ग) ७. गुलगुलेंतं (घ) सर्वत्र।
८. सं० पा०---समणोवासया तहेव भणइ जाव २. पुरओ (क)।
न भंजेसि । ३. वसहं (ग)।
६. x (क,ख,ग,घ)। ४. ४(क,ग); अइया (अजिया) कुच्छी १०. अज्ज अहं (क,ख,ग,घ)। (ना० १०११५६) ।
११. सं० पा०--अभीए जाव विहरइ ! ५. अणोमिय (क)।
१२. सं० पा०-अभीयं जाव विहरमाण । ६. नक्खं (ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org