________________
बीअ अज्झयणं (कामदेवे)
४३७
तुम निग्गंथाम्रो पावयणाश्रो चालित्तए वा खोभित्तए वा विपरिणामेत्तए वा, ताहे संते तते परितते सणियं-सणियं पच्चोसक्कइ, पच्चोसक्कित्ता पोसहसालानो पडिणिक्ख मइ, पडिणिवखमित्ता दिव्वं सप्परूवं विप्पजहइ, विप्पजहित्ता एग मह दिव्वं देवरूवं विउब्वइ, विउवित्ता पोसहसाल अणुप्पविसइ, अणुप्पविसित्ता अंतलिक्खपडिवणे सखिखि णिवाई पंचवण्णाई वत्थाई पवर परिहिए तमं एवं क्यासी-हंभो ! कामदेवा ! समणोवासया ! धणेसि णं तम देवाणु प्पिया ! पुण्णेसि णं तुमं देवाणु पया ! कयत्थेसि णं तुम देवाणप्पिया ! कयलक्खणेसि णं तुमं देवाणुप्पिया ! सुलद्धे णं तर देवाणुप्पिया ! माणुस्सए जम्मजीवियफले, जस्स णं तव निग्गंथ पावयणे इमेयारूवा पडिवत्ती लद्धा पत्ता अभिसमण्णागया। एवं खलु देवाणुप्पिया ! सक्के देधिदे देवराया जाव' एवमाइवखइ, एवं भासइ, एवं पण्णवेइ, एवं परूदेइ एवं खलु देवा ! जवुद्दीवे दीवे भारहे वासे चपाए नयरीए कामदेवे समणोवासए पोसहमालाए पोसहिए बंभचारी उम्मुक्कमणिसूबण्ण ववगयमालावण्णगविलवण निक्खित्तसत्थमसले गे गती रोवगए समणस्रा भगवनो महावीरस्स अंतियं धम्मपण्णत्ति उवसंपज्जित्ता ण विहरह। नो खलु से सक्के केणइ देवेण वा दाणवेण वा जखेण वा रक्खसेण वा किन्नरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा निग्गंथानो पावयणाम्रो चालित्तए वा खोभित्तए वा विपरिणामेत्तए वा। ताए णं अहं सक्कस्स देविदस्स देवरण्णो एयमÉ असद्दहमाणे अपत्तियमाणे अरोएमाणे इहं हव्वमागए । तं अहो णं देवाणुप्पियाणं इड्डी जुई जसो वलं वीरियं पूरिसक्कार-परक्कमे लद्धे पत्त अभिसमण्णागए । तं दिट्टा णं देवाणुप्पियाण इड्री जूई जसो बलं वीरियं पुरिसक्कार-परक्कमे लद्धे पत्ते अभिसमण्णागए । तं खामेमि ण देवाणुप्पिया ! खमंतु णं देवाणुप्पिया ! खंतुमरिहंति णं देवाणप्पिया ! नाई भज्जो करणयाए त्ति कटु पायवडिए पंजलिउडे एयमद्रं भज्जोमज्जो खामेइ, खामेत्ता जामेव दिसं पाउन्भूए, तामेव दिसं पडिगए । से नणं कामदेवा ! अट्ठ समढे?
हंता अस्थि ॥ भगवया कामदेवस्स पसंसा-पदं ४६. अज्जोति ! समणे भगवं महावीरे बहवे समणे निग्गंथे य निगंथीयो य ग्राम
तेत्ता एवं वयासी-जइ ताव अज्जो ! समणोवासगा गिहिणो गिहमज्भावसंता दिव्व-माणुस-तिरिक्खजोणिए उवसगे सम्म सहति' 'खमंति तितिक्खंति
१. उवा० २१४०1
२. सं० पा०-सहति जाव अहियाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org