________________
बी अभयणं (कामदेवे )
कामदेव गिहिधम्म-पडिवत्ति-पदं
१३. तए णं कामदेवे गाहावई समणस्स भगवप्रो महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्टतुट्ट - चित्तमा दिए पीइमणे परमसोमणस्सिए हरिसवस - विसप्पमाणहियए उट्ठाए उट्ठेइ, उट्ठेत्ता समणं भगवं महावीरं तिक्खुत्तो प्रायाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं व्यासो - सद्दहामि णं भंते ! निग्गंथं पावयणं, पत्तियामि णं भते ! निग्गंथं पावयणं, रोएमि णं भंते ! निग्गंथं पावयणं प्रभुमि णं भंते! निग्रंथं पावयणं । एवमेयं भंते ! तहमेयं भंते! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छिय-पडिच्छियमेय भंते! से जहेयं तुम्भे वदह । जहा गं देवाप्पियाणं प्रतिए बहवे राईसर-तलवर- माडविथ कोडुंबिय इब्भ- सेट्ठिसेणावर सत्थवाहपभिइया मुंडा भवित्ता अगाराओ अणगारियं पव्वइया, नो खलु अहं तहा संचारमि मुंडे भवित्ता प्रगाराम्रो ग्रणगारियं पव्वइत्तए । श्रहं णं arrari ति पंचाणुव्वइयं सत्तसिक्खावइयं - दुवालसविहं सावगधम्मं पडिवज्जिस्सामि ।
ग्रहासुहं देवाणुप्पिया ! मा पडिबंध करेहि ॥
१४. तए णं से कामदेवे गाहावई समणस्स भगवत्रो महावीरस्स ग्रंतिए' सावयधम्मं पडिवज्जइ ॥
भगव जणवयविहार-पदं
१५. तए णं समणे भगवं महावीरे अण्णदा कदाइ चंपाए नयरीए पुण्णभद्दाओ या पडिणिक्खमइ, पडिणिक्खमित्ता बहिया जणवयविहारं विहरइ ॥
कामदेवस्य समणोवासग चरिया-पदं
१६. लए णं से कामदेवे समणोवासए जाए - अभिगयजीवाजीवे जाव' समणे निग्गंथे फासु - एसणिज्जेणं असण-पाण -खाइम साइमेणं वत्थ - पडिग्गह- कंबल - पायपुंछणेणं ओसह भेसज्जेणं पाडिहारिएण य पीढ-फलग-सेज्जा संथारएणं पडिलाभेमाणे विहरइ ||
४२३
भद्दाए समणोवासिय चरिया-पदं
१७. तए णं सा भद्दा भारिया समणोवासिया जाया -- अभिगयजीवाजीवा जाव समणे निग्गंथे फासू- एसणिज्जेणं असण-पाणखाइम साइमेणं वत्थ-पडिग्गह
१. पू० उवा० ११२४- ५३ ।
२. उवा० १।३५
Jain Education International
३. उदा० ११५६ ।
For Private & Personal Use Only
www.jainelibrary.org