________________
४२४
उवासगदसाओ कंबल-पायपुंछणेणं प्रोसह-भेसज्जेणं पाडिहारिएण य पोढ-फलग-सेज्जा-संथार
एणं पडिलाभेमाणी विहरइ ।। कामदेवस्स धम्मजागरिया-पदं १८. तए णं तस्स कामदेवस्स समणोवासगस्स उच्चावएहि सील-व्वय-गुण-वेरमण
पच्चक्खाण-पोसहोववासेहि अप्पाणं भावमाणस्स चोइस संबच्छराई वीइक्कताई। पण्ण रसमस्स संवच्छरस्स अंतरा वट्टमाणस्स अण्णदा कदाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुपज्जित्था---एवं खलु अहं चंपाए नयरीए बहूणं जाव' आपुच्छणिज्जे पडिपुच्छणिज्जे, सयस्स वि य णं कुडुबस्स मेढी जाव' सव्वकज्जवडावए, तं एतेणं वक्खेवेणं अहं नो संचाएमि समणस्स भगवनो
महावीरस्स अंतियं धम्मपत्ति उवसंपज्जित्ता णं विहरित्तए'। ६. तए णं से कामदेवे समणोवासए' जेटुपुत्तं मित्त-नाइ-नियग-सयण-संबंधि
परिजणं च प्रापुच्छइ, आपुच्छित्ता' 'सयाओ गिहारो पडिणिक्खमइ, पडिणिक्खमित्ता चंपं नयरिं मझमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव पोसहसाला, तेणेव उवागच्छइ, उवागच्छित्ता पोसहसाल पमज्जइ, पमज्जित्ता उच्चार-पासवणभूमि पडिलेहेइ, पडिलेहेत्ता दब्भसंथारयं संथरेइ, संथरेत्ता दब्भसंथारयं दुरुहइ, दुरुहित्ता पोसहसालाए पोसहिए वंभयारी उम्मुक्कमणिसुवणे वगयमालावण्णगविले वणे निक्खित्तसत्थमुसले एगे अबीए दब्भसंथारोवगए ° समणस्स भगवो महावीरस्स अंतियं धम्मपण्णत्ति उवसंपज्जित्ता णं
विहरइ॥ कामदेवस्स पिसायरूव-कय-उवसग्ग-पदं २०. तए णं तस्स कामदेवस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे
भायी मिच्छदिट्ठी' अंतियं पाउन्भूए । २१. तए णं से देवे एगं महं पिसायरूवं विउव्वइ । तस्स णं दिव्वस्स पिसायरूवस्स
इमे एयारूवे वण्णावासे पण्णत्ते--सोसं से गोकिलंज-संठाण-संठियं', सालि
१,२. उवा० १.१३ ।
५. मिच्छा ° (क,घ)। ३. ३०-उवा० ११५७-५६ ।
६. देवस्स (ख,घ)। ४. सं० पा.--आपुच्छित्ता जेणेव पोसहसाला ७. पुस्तकान्तरे विशेषणांतरमुपलभ्यते - तेणेव उवागच्छइ, २त्ता जहा आणंदो जाव
'विगयकप्पयनिभं', क्वचित्तु, 'वियडकोप्परसमणस्स।
निभं' (वृ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org