________________
सत्तमं अज्झयणं (सद्दालपुत्ते)
५०१ से केण?णं देवाणुप्पिया ! एवं वुच्चइ-समणे भगवं महावीरे महामाहणे ? एवं खलु सद्दालपुत्ता ! समणे भगवं महावीरे महामाहणे उप्पण्णणाणदसणधरे 'तीयप्पडुपण्णाणागयजाणए अरहा जिणे केवली सव्वष्णू सव्वदरिसी तेलोक्कचहिय-महिय-पूइए सदेवमणुयासुरस्स लोगस्स अच्चणिज्जे पूयणिज्जे वंदणिज्जे नमंसणिज्जे सक्कारणिज्जे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जे . तच्च-कम्मसंपया-संपउत्ते । से तेणटेणं देवाणुप्पिया! एवं वुच्चइ
समणे भगवं महावीरे महामाहणे ॥ ४६. प्रागए णं देवाणुप्पिया ! इहं महागोवे ?
के णं देवाणुप्पिया! महागोवे? समणे भगवं महावीरे महागोवे। से केणदेणं देवाणुप्पिया! *एवं वुच्चइ - समणे भगवं महावीरे° महागोवे ? एवं खलु देवाणु प्पिया ! समणे भगवं महावीरे ससाराडवीए बहवे जीवे नस्समाणे विणस्समाणे खज्जमाणे छिज्जमाणे भिज्जमाणे लुप्पमाणे विलप्पमाणे धम्ममएणं दंडेणं सारक्खमाणे संगोवेमाणे निव्वाणमहावाडं साहत्थि संपावेइ ।
से तेणटुणं सद्दालपुत्ता ! एवं वुच्चइ -समणे भगवं महावीरे महागोवे ।। ४७. प्रागए' णं देवाणुप्पिया ! इहं महासत्थवाहे ?
कणं देवाणु प्पिया ! महासत्थवाहे ? सद्दालपुत्ता ! समणे भगवं महावीरे महासत्थवाहे । से केण?णं देवाणुप्पिया ! एवं वुच्चइ-समणे भगवं महावीरे महासत्थवाहे ? एवं खलु देवाणुप्पिया! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विणस्समाणे 'खज्जमाणे छिज्जमाणे भिज्जमाणे लप्पमाणे विलुप्पमाणे उम्मग्गपडिवण्णे' धम्ममएणं' पंथेणं सारक्खमाणे निव्वाणमहापट्टणे साहत्थि संपावेइ । से तेण?णं सद्दालपुत्ता ! एवं वुच्चइ–समणे भगवं
महावीरे महासत्थवाहे ॥ ४८. आगए" णं देवाणुप्पिया ! इहं महाधम्मकही ?
१. सं० पा०–उप्पण्णणाणदसणधरे जाव महि- ७. धम्ममतेणं (क, ग) ! यपूइए जाव तच्च ।
८. पथेणं (घ)। २. सं० पा०—देवाणुप्पिया जाव महागोवे । ६. निव्वाणमहापट्टणाभिमुहे (ख, घ)। ३. आगदे (क)!
१०. महासार्थवाहालापकानन्तरं पुस्तकान्तरे ४. से के (क, ख, ग, घ)।
इदमपरमधीयते -वृत्तावस्योल्लेखस्यानुसारेण ५. सं० पा०—विणस्समाणे जाव विलुप्पमाणे । 'महाधम्मकहीं' इत्यालापक: पाठान्तररूपेण ६. ४ (क)।
स्वीकृतोऽस्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org