________________
उवासगदसाओ
निग्गंथे फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गह-कंबलपायपुंछणेणं प्रोसह-भेसज्जेणं पाडिहारिएण य पीढ-फलग-सेज्जा-संथारएणं
पडिलाभेमाणे विहरइ ।। मग्गिमित्ताए-समणोवासिय-चरिया-पदं ४१. तए णं सा अग्गिमित्ता भारिया समणोवासिया जाया-अभिगयजीवाजीवा जाव'
समणे निग्गथे फासु-एसणिज्जेणं असण-पाण-खाइम-साइमेणं वत्थ-पडिग्गहकंबल-पायपुंछणणं प्रोसह-भेसज्जेणं पाडिहारिएण 'य पीढ-फलग-सेज्जा
संथारएणं पडिलाभेमाणी विहरइ ।। गोसालस्स प्रागमण-पदं ४२. तए णं से गोसाले मंखलिपुत्ते इमीसे कहाए लद्धटे समाणे-एवं खलु सद्दालपुत्ते
आजीवियसमयं वमित्ता समणाणं निग्गंथाणं दिद्धि पवण्णे', तं गच्छामि गं सद्दालपुत्तं आजीवियोवासयं समणाणं निग्गंथाणं दिद्धिं वामेत्ता पुण रवि माजीवियदिद्धि गेहावित्तए त्ति कटु-एवं संपेहेइ, संपेहेत्ता प्राजीवियसंघपरिवुडे जेणेव पोलासपुरे नयरे, जेणेव आजीवियसभा, तेणेव उवागच्छइ, उवागच्छित्ता भंडगनिक्खेवं करेइ, करेत्ता कतिवएहि पाजीविएहिं सद्धि
जेणेव सद्दालपुत्ते समणोवासए, तेणेव उवागच्छइ ।। ४३. तए णं से सद्दालपुत्ते समणोवासए गोसालं मखलिपुत्तं एज्जमाण पास इ,
पासित्ता नो आढाति' नो परिजाणति', अणाढामाणे अपरिजाणमाणे तुसिणीए
संचिट्ठइ ॥ गोसालेण महावीरस्स गुणकित्तण-पदं ४४. तए णं से गोसाले मंखलिपुत्ते सद्दालपुत्तेणं समणोवासएणं अणाढिज्जमाणे
अपरिजाणिज्जमाणे पीढ-फलग-सेज्जा-संथारट्ठयाए समणस्स भगवो महा
वीरस्स गुणकित्तणं करेइ'-आगए णं देवाणुप्पिया ! इह महामाहणे ? ४५. तए णं से सद्दालपुते समणोवासए गोसालं मखलिपुत्तं एवं वयासी–के गं
देवाणप्पिया ! महामाहणे? तए णं से गोसाले मंखलिपुत्ते सद्दालपुत्तं समणोवासयं एवं वयासी-समणे भगवं महावीरे महामाणे ।
१. उवा० ११५६ । २. पडिवण्णे (क, ध)। ३. कतिवतेहिं (क); कइवएहिं (ख, घ)। ४. अढाति (क, ग)।
५. परिजाणाति (घ)। ६. अणाढामीणे (क); अणाढायमाणे (ख, घ)। ७. करेमाणे सहालपुत्तं समणोवासयं एवं वयासी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org