SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ सत्तमं अज्झयणं (सद्दालपुत्ते) ४६४ अग्गिमित्ताए गिहिधम्म-पडिवत्ति-पदं ३७. तए णं सा अग्गिमित्ता भारिया समणस्स भगवनो महावीरस्स ग्रंतिए धम्म सोच्चा निसम्म हट्टतुट' चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया उदाए उद्वेइ, उद्वेत्ता° समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी-सहहामिणं भंते ! निम्गंथं पावयणं', 'पत्तियामि णं भंते ! निग्गंथं पावयणं, रोएमि णं भंते ! निग्गंथं पावयणं, अब्भुटेमि णं भंते ! निग्गंथं पावयणं । एवमेयं भंते ! तहमेयं भंते । अवितहमेयं भंते ! असंदिद्धमेय भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छिय-पडिच्छियमेयं भंते ! से जहेयं तुब्भे वदह । जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा' 'राइण्णा खत्तिया माहणा भडा जोहा पसत्थारो मल्लई लेच्छई अण्णे य बहवे राईसरतलवर-माडंबिय-कोडंबिय-इन्भ-सेट्रि-सेणावइ-सत्यवाहप्पभिइया मंडा भवित्ता अगारामो अणगारियं पब्वइया. नो खलु अहं तहा संचाएमि देवाणुप्पियाणं अंतिए मुंडा भवित्ता अगारानो अणगारियं पब्वइत्तए । अहं णं देवाणप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं-दुवालसविहं गिहिधम्म पडिज्जिस्सामि। अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि ॥ ३८. तए णं सा अग्गिमित्ता भारिया समणस्स भगवनो महावी रस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं--दुवालसविहं गिहिधम्म पडिवज्जइ,पडिज्जित्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता तमेव धम्मियं जाणप्पवरं दुरुहइ, दुरुहिता जामेव दिसं पाउन्भूया, तामेव दिसं पडिगया । भगवो जणवयविहार-पदं ३६. तए णं समणे भगवं महावीरे अण्णदा कदाइ पोलासपुरानो नगराओ सहस्संबवणाओ उज्जाणाम्रो पडिणिक्खमइ, पडिणिक्खमित्ता बहिया जणवय विहारं विहरइ ।। सद्दालपुत्तस्स समणोवासग-चरिया-पदं ४०. तए णं से सद्दालपुत्ते समणोवासए जाए—अभिगयजीवाजीवे जाव' 'समणे १. सं० पा०-हट्टतुट्ठा समणं । २. सं० पा०-पावयणं जाव जहेयं । ३. सं० पा०-भोगा जाव पब्वइया। ४. सं० पा०-भवित्ता जाव अहं। ५. पडिवज्जामि (क, ख, ग, घ)। ६. सं० पा०–अभिगयजीवाजीवे जाव विहरइ। ७. उवा० ११५५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003563
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Uvasagdasao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages242
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy