SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ४६८ गिमित्ताए वंदन-गमण-पदं ३३. तए णं से सद्दालपुत्ते समणोवासए कोडुंबियपुरिसे सद्दावेइ, सहावेत्ता एवं वयासी - खिप्पामेव भो ! देवाणुप्पिया ! लहुकरणजुत्त- जोइयं समखुरवालिहाण - समलिहियसिंग एहि जंबूणयामयकलावजुत्त-पइविट्ठिएहि रययामयघंटसुत्तरज्जुग-वरकंचणखचिय - नत्थपग्गहोग्गाहियएहि नीलुप्पलका मेल एहिं ' पवरगोणजुवाणएहि नाणामणिकणग घंटियाजालपरियं सुजायजुगजुत्तउज्जुग-पसत्यसुविरइयनिम्मियं पवरलक्खणोववेयं जुत्तामेव धम्मियं जाणप्पवेह, उववेत्ता मम एयमाणत्तियं पच्चप्पिणह || वरं ३४. तए णं ते कोडुंबियपुरिसा' 'सद्दालपुत्तेणं समणोवासएणं एवं वृत्ता समाणा तुटु - चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस विसप्पमाणहियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं सामि ! त्ति प्राणाए विणणं वयणं पडणेंति, पडिसुणेत्ता खिप्पामेव लहुकरणजुत्त-जोइयं जाव' धम्मियं जाणवरं वट्टवेत्ता तमाणत्तियं • पच्चप्पिति || ३५. तए णं सा अग्निमित्ता भारिया व्हाया कयवलिकम्मा कय- कोउय-मंगल पायच्छित्ता सुद्धप्पावेसाई' मंगललाई वत्थाई पवर परिहिया ग्रप्पमहग्घाभरणालंकियसरीरा वेडियाचक्कवालपरिकिण्णा धम्मियं जाणप्पवरं दुरहइ, दुरुहिता पोलासपुरं नयरं मज्भंमज्भेणं निगच्छर, निग्गच्छित्ता जेणेव सहस्संबवणे उज्जाणे, तेणेव उवागच्छइ, उवागच्छित्ता धम्मियात्री जाणप्प → राम्रो पचोरुह, पच्चोरुहिता चेडियाचक्कवालपरिकिण्णा जेणेव समणे भगवं महावीरे, तेणेव उवागच्छइ उवागच्छित्ता तिक्खुतो' प्रायाहिणपयाहिणं करेइ, करेता वंदइ णमंसइ, वंदित्ता णमंसित्ता णच्चासपणे णाइदूरे" ● सुस्सू माणा णमंसमाणा अभिमुहे विणणं • पंजलियडा" ठिझ्या चेव पज्जुवासइ ॥ ३६. तए णं समणे भगवं महावीरे जाव" धम्मं परिकहेइ || अग्निमित्ताए तीसे य महइमहालियाए परिसाए १. पुस्तकान्तरे यानवर्णको दृश्यते (वृ) । २. ० खइय ( ख ) । ३. तत्थापन हो ० ( ख, ग ) 1 ४. ° कयामल एहिं ( ख ); ० कयमालएहिं ( ग ) । ५. सं०पा० - कोडुंबिय पुरिसा जाव पच्चप्पिणंति । ६. उवा० १२४७ । ७. सं० पा० - व्हाया जाव पायच्छित्ता । Jain Education International उवास दमाओ ८. सं० पा० - सुद्धावेसाई जाव महग्घा । ६. सं० पा० - तिक्खुत्तो जात्र वंदइ । १० सं० पा०—जाइदूरे जाव पंजलियडा । ११. पंजलिउडा (ख, घ ) । १२. ओ० सू० ७१-७७ । For Private & Personal Use Only अप्प www.jainelibrary.org
SR No.003563
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Uvasagdasao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages242
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy