SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ५०२ उवासगदसाओ ४६. केणं देवाणुप्पिया ! महाधम्मकही ? समणे भगवं महावीरे महाधम्मकही। से केणटेणं देवाणुप्पिया ! एवं वुच्चइ-समणे भगवं महावीरे महाधम्मकही ? एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जीवे नस्समाणे विणस्समाणे खज्जमाणे छिज्जमाणे भिज्जमाणे लप्पमाणे विलप्पमाणे उम्मग्गपडिवण्णे सप्पहविप्पणद्वे मिच्छत्तबलाभिभूए अट्ठविहकम्मतमपडल-पडोच्छण्णे बहूहि अद्वेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पटु-पसिण वागरणेहि य चाउरंतानो संसारकंतारापो साहत्थि नित्थारेइ । से तेणद्वेणं देवाणुप्पिया ! एवं वुच्चइ-समणे भगवं महावीरे महाधम्मकही ।। प्रागए गं देवाणुप्पिया ! इह महानिज्जामए ? के णं देवाणुप्पिया ! महानिज्जामए ? समणे भगवं महावीरे महानिज्जामए। से केण?ण' 'देवाणुप्पिया ! एवं वुच्चइ-समणे भगवं महावीरे महानिज्जामए? एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे 'खज्जमाणे छिज्जमाणे भिज्जमाणे लुप्पमाणे ° विलुप्पमाणे बुड्डुमाणे निबुड्डुमाणे उप्पियमाणे धम्ममईए नावाए निव्वाणतीराभिमुहे साहत्यि संपावेइ । से तेणटेणं देवाणुप्पिया ! एवं वुच्चइ-समणे भगवं महावीरे महानिज्जामए । विवाद-पटुवणा-पसिण-पद ५०. तए णं से सद्दालपुत्ते समणोवासए गोसाल मंखलिपुत्तं एवं वयासी-तुब्भेणं देवाणुप्पिया! इयच्छेया इयदच्छा इयपट्टा" इयनिउणा इयनयवादी इयउवएसलद्धा" इयविण्णाणपत्ता । पभू णं तुब्भे मम धम्मायरिएणं धम्मोवएसएणं समणेणं भगवया महावीरेणं सद्धि विवादं करेत्तए ? नो इणढे समढ़े। १. से के (क, ख, ग, घ)। ८. धम्ममतीते (क, ग)। २. पडल (क)। ६. तुब्भं (ग)। ३. सं० पा०-अटेहि य जाव वागरणेहि। १०. इयच्छेयाओ (ख)। ४. से के (क, ख, घ)। ११. इयपत्तट्ठा (वृपा)। ५. सं० पा०–केणट्रेणं एवं । १२. अस्यानन्तरं वृतौ 'इयमेधाविणो' अस्य ६. सं० पा०–विणस्समाणे जाय विलुप्पमाणे । पाठान्तरस्य उल्लेखोस्ति । ७. उप्पिमाणे (क)। १३. णं भंते ! (क, ग)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003563
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Uvasagdasao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages242
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy