________________
४७३
पंचम अज्झयणं (चुल्लसयए)
कणीयसपुत्त ३३. तए ण से देवे चुल्लसयगं समणोवासयं अभीयं जाव' पासइ, पासित्ता चुल्ल
सयग समणोवासयं एवं वयासी-हंभो! चुल्लसयगा ! समणोवासया ! जाव जइ णं तुम अज्ज ! सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोवयासाई न छ?सि न भंजेसि, तो ते ग्रह अज्ज कणीयसं पुत्तं सानो गिहारो नीमि, नीणेत्ता तव अग्गो घाएमि, घाएत्ता सत्त मंससोल्ले करेमि, करेत्ता आदाणभरियसि कडाहयंसि अदहेमि, अहहेत्ता तव गायं ममेण य सोणिएण य आइंचामि, जहा णं तुम अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरो
विज्जसि ।। ३४. तग णं से चुल्लसयए समणोवासप तेणं देवेणं एवं बुत्ते समाणे अभीए जाव'
विहरई॥ ३५. तए णं से देवे चुल्लसयगं समणोवासयं अभीयं जाव पासइ, पासित्ता दोच्च
पि तच्चं पि चुल्लसयगं समणोवासयं एवं वयासीहंभो ! चुल्लसयगा ! गमणोवासया ! जाव जइ यं तमं अज्ज सीलाई वयाई वेरमणाई पच्चक्खा. णाई पोसहाववासाइं न छईसि न भजेसि, तो ते अहं अज्ज कणीयसं पत्तं सानो गिहाम्रो नीणमि, नीणेत्ता तव अग्गनो घाएमि, धाएत्ता सत्त मंससोल्ले करेमि, करेत्ता प्रादाणभरियसि कडाहासि अद्दहेमि, अहहेत्ता तव गायं मसेण य सोणिएण य प्राइंचामि, जहा णं तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव
जीवियाग्रो ववरोविज्जसि ।। ३६. तर णं से चुल्लसयए समणोवासए तेणं देवेणं दोच्चं पि तच्च पि एवं वृत्ते
समाण अभीए जाव विहरइ ।। ३७. तए ण से देवे चुल्लसयगं समणोवासयं अभीय जाव पासइ, पासित्ता आसुरते
रुदै कुविए चंडिक्किए मिसीमिसीयमाणे चुल्लसयगस्स समणोवासयस्स कणीयस पुत्तं गिहाम्रो नीणेइ, नोणेत्ता अग्गो घाएइ, घाएत्ता सत्त मंससोल्ले करेइ, करेत्ता प्रादाणभरियंसि कडाहयंसि अद्दहेइ, अहहेता चुल्लसयगस्स
समणोवासयस्स गायं मसेण य सोणिएण य° ग्राइंचइ ।। ३८. तए ण से चुल्लसयए समणोवासए" "तं उज्जलं जाव' वेयणं सम्म सहइ खमइ
तितिक्खइ° अहियासेइ ।।
१. उवा० ॥२४॥ २. उवा० २।२२। ३. उवा० २।२३ । ४. उवा० २०२४॥ ५. उदा० २।२२।
६. उवा० ॥२३॥ ७. उवा० २।२४ । ८. सं० पा०-समणोवासए जाव अहियासेइ । ६. उदा० रा२७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org