________________
४७४
उवासमदसायो
हिरण्णकोडी-विपकिरण ३६. तए णं से देवे चुल्लसयगं समणोवासयं अभीयं जाव' पासइ, पासित्ता च उत्थं पि
चुल्लसयगं समणोवासयं एवं वयासी-हंभो ! चुल्लसयगा ! समणोवासिया ! 'जाव' जइ णं तुम अज्ज सीलाई वयाई वेरमणाई पच्चयखाणाई पोसहोववासाइं न छड्डेसिन भंजेसि, तो ते अहं अज्ज जाप्रो इमायो छ हिरणकोडीओ निहाणपउत्तानो, छ हिरण्णकोडीओ वडिपउत्तानो, छ हिरणकोडीयो पवित्थरपउत्तानो, तानो सानो गिहामो नीमि, नीणेत्ता प्रालभियाए नयरीए सिंघाडग'-'तिय-चउक्क-चच्चर-चउम्मुह-महापह पहेसु सव्वनो समता विप्पइरामि', जहा णं तुम अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियाओ ववरो
विज्जसि ॥ ४०. तए णं से चुल्लसयए समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव'
विहरइ ।। ४१. तए ण से देवे चुल्लसयग समणोवासयं अभीयं जाव' पासइ, पासित्ता दोच्च
पि तच्च पि' 'एवं वयासी--- हंभो ! चुल्लसयगा! समणोवासया! जाव जइ णं तुमं अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाइं पोसहोववासाइं न छड्डुसि न भंजेसि, तो ते अहं अज्ज जाओ इमाओ छ हिरण्णकोडीओ निहाणपउत्ताओ, छ हिरण्णकोडीओ वड्डिपउत्ताओ, छ हिरण्णकोडीअो पवित्थरपउताप्रो, ताओ साओ गिहाम्रो नीमि, नीणेत्ता पालभियाए नयरीए सिंघाडगतिय-चउक्क-चच्चर-चउम्मुह-महापहपहेसु सव्वनो समंता विप्पइरामि, जहा णं
तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियानो ववरोविज्जसि ॥ चुल्लसयगस्स कोलाहल-पदं ४२. तए णं तस्स चुल्लसयगस्स समणोवासयस्स तेण देवेणं दोच्चं पि तच्चं पि एवं
वुत्तस्स समाणस्स अयमेयारूवे अज्झथिए चितिए पथिए मणोगए संकप्पे समुप्पज्जित्था-अहो णं इमे पुरिसे अणारिए 'प्रणारियबुद्धी अणारियाई पावाई कम्माई समाचरति, जे णं ममं जेट्ठ पुत्तं सामओ गिहाम्रो नीणेइ, नीणेत्ता
१. उवा० २२४ । २. स. पा०--समणोवासया जाव न भंजेसि। ३. उवा० २१२२। ४. सं० पा०--सिंघाडम जाव पहेसु।। ५. विप्पयिरामि (क, ग)। ६. उवा० २।२३।
७. उवा० २।२४। ८. सं० पा०ताचं पि तहेव भणइ जाव
ववरोविज्जसि । ६. उवा० २।२२। १०. सं० पा०-अगारिए जहा चुलणीरिया तहा
चितेइ जाव कणीयसं जाव आइंच।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org