SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ४७२ उवासगदसायो मज्झिमपुत्त २७. तए णं से देवे चुल्लसयगं समणोवासयं अभीयं जाव' पासइ, पासित्ता चुल्ल सयगं समणोवासयं एवं वयासी-हंभो ! चुल्लसयगा ! समणोवासया ! जाव' जइ णं तुम अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाइं पोसहोववासाइं न छड्डेसि न भंजेसि, तो ते अहं अज्ज मज्झिम पुत्तं सामओ गिहायो नीणेमि, नीणेत्ता तव अग्गयो घाएमि, घाएत्ता सत्त मंससोल्ले करेमि, करेत्ता आदाण भरियसि कडायसि अद्दहेमि, अइहेत्ता तव गायं मंसेण य सोणिएण य आई चामि, जहा णं तुम अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियानो ववरोविज्जसि ।। २८. तए णं से चुल्लसयए समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव' विहरइ ॥ २६. तए णं से देवे चुल्लसयगं समणोवासयं अभीयं जाव पासइ, पासित्ता दोच्चं पि तच्चं पि चुल्लसयगं समणोवासयं एवं बयासी-हंभो! चुल्लसयया! समणोवासया ! जाव" जइ णं तुम अज्ज सीलाई वयाई वेरमणाई पच्चक्खाणाई पोसहोववासाइं न छडेसि न भंजेसि, तो ते अहं अज्ज मज्झिमं पुत्तं साओ गिहामो नीणेमि, नीणेत्ता तव अग्गयो घाए मि, घाएत्ता सत्त मंसमोल्ले करेमि, करेत्ता प्रादाणभरियसि कडाहयंसि अइहेमि, अइहेत्ता तव गायं मसेण य सोणिएण य आइंचामि, जहा णं तुमं अट्ट-दुहट्ट-वसट्टे अकाले चेव जीवियानो ववरोविज्जसि ।। तए णं से चुल्लसयए समणोवासए तेणं देवेणं दोच्च पि तच्च पि एवं वुत्ते समाणे अभीए जाव' विहरइ ।। ३१. तए णं से देवे चुल्लसयगं समणोवासयं अभीयं जाव' पास इ, पासित्ता प्रासुरत्ते रु? कुविए चंडिक्किए मिसिमिसीयमाणे चुल्लसयगस्स समणोवासयस्स मज्झिम पुत्तं गिहाम्रो नीणेइ, नीणेत्ता अग्गो पाएइ, घाएत्ता सत्त मंससोल्ले करेइ, करेत्ता आदाणभरियसि कडायसि अद्दहेइ, अद्दहेत्ता चुल्लसयगस्स समणोवासयस्स गायं मसेण य सोगिएण य आईचद।। ३२. तए ण से चुल्लसयए समणोवासए तं उज्जलं जाव वेयणं सम्म सहइ खमइ तितिक्खइ अहियासेइ ।। १. उवा० २।२४ 1 २. उवा०२।२२। ३. उवा० २।२३ । ४. उवा० ॥२४॥ ५. उवा० २।२२। ६. उदा० २।२३। ७. उवा० २।२४ । ८. उवा० २१२७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003563
Book TitleAgam 07 Ang 07 Upashak Dashang Sutra Uvasagdasao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages242
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_upasakdasha
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy