________________
पढम अज्झयणं (उक्वित्तणाए)
४६
भरणालंकियसरीरा सीयं दुरुहइ, दुरुहित्ता मेहस्स कुमारस्स दाहिणपासे भद्दा
सणंसि निसीयइ ।। १३३. तए णं तस्स मेहस्स कुमारस्स अंबधाई रयहरणं च पडिग्गहं च गहाय सीयं
दुरुहइ, दुरुहिता मेहस्स कुमारस्स वामपासे भद्दासणंसि निसीयइ ।।। १३४. ताणं तस्स मेहस्स कमारस्स पियो गा वरतरुणी सिंगारागारचारुवेसा
संगय-गय-हसिय-भणिय-चेट्ठिय-विलास - संलावुल्लाव - नि उणजुत्तोवयारकसला पामेलगजमलजुयल-बट्टिय-अभुषणय-पीण-रइय-संठिय-पोहा हिम-रययकंदेंदुपगासं सकोरेंटमल्लदामं धवलं प्रायवत्तं गहाय सलीलं अोहारेमाणी
पोहारेमाणी चिट्ठइ ।। १३५. तए णं तस्स मेहस्स कमारस्स दुवे वरतरुणीअो सिंगारागारचारुवेसायो संगय
गय-हसिय-भणिय-वेदिय-विलास-संलाबुल्लाव-निउणजुत्तोवयार कुसलायो सीयं दुरुहंति, दुहिता मेहस्स कुमारस्स उभयो पास' नाणामणि-कणग-रयणामहरिहतवणिज्जज्जल-विचित्तदंडायो चिल्लियानो मुहुमबरदीहवालानो संखकंद-दगरय-अमयमहियफेणपुंज-सणिगासायो चामरायो गहाय सलोलं अोहारेमाणीग्रो-योहारेमाणीगो चिटुंति ।। तए णं तस्स मेहस्स कुमारस्स एगा वरतरुणी सिंगारा - गारचारुवेसा संगयगय-हमिय-भणिय-चेट्ठिय-विलास-संलावुल्लाव-निउणजुत्तोवयार ° कुसला सीयं दुरुहइ. दूरुहिता मेहस्स कमारस्स पुरनो पुरथिमे णं चंदप्पभवइर-वेरुलिय
विमलदंडं तालियंट गहाय चिदइ ।। १३७. तए णं तस्स मेहस्स कुमारस्स एगा वरतरुणी' सिंगारागारचारुवेसा संगय
गय-हसिय-भणिय-चेद्विय-विलास-संलाबुल्लाव-निउणजुत्तोवयार कुसला सीयं दुरुहइ, दुहित्ता मेहस्स कुमारस्स पुव्वदक्खिणे णं सेयं रययामयं विमलसलिल
पुण्णं मत्तगयमहामुहाकितिसमाणं भिगारं गहाय चिदुइ १३८. तए णं तस्स मेहरस कुमारस्स पिया कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं
वयासी-खिप्पामेव भो देवाणु प्पिया ! सरिसयाणं सरित्तयाण सरिन्बयाणं एगाभरण-गहिय-निज्जोयाणं कोडुवियवरतरुणाणं सहस्सं सद्दावेह ।।
१. भासणम्मि (ख); भद्दासणे (ग) { २. सं.पा.--सिंगारागारचारुवेसाओ जाव कुस
लाओ। ३. पासिं (ख)। ४. स. पा.-सिंगारा जाव कुसला । ५. सं० पा० --वरतरुणी जाव सुरुवा (क, ख,
ग, घ) अत्र सूत्रक्रमेण 'जाव कुसला' इति युज्यते, कमिदं परिवर्तनं जातनिति
ज्ञातुं न शक्यते । १. दविखणे (ग)। ७. सं० पा०-सद्दावेह जाव सदाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org