________________
पू०
नायाधम्मकहाओ १३६. 'तए णं ते कोडुंबियपुरिसा सरिसयाणं सरित्तयाणं सरिव्वयाणं एगाभरण
गहिय-निज्जोयाणं कोडुवियवरतरुणाणं सहस्सं सद्दावेति ।। १४०. तए णं ते कोडं वियवरतरुणपुरिसा सेणियस्स र ण्णो कोवियपुरिसेहि सहाविया
समाणा हट्ठा बहाया जाव' [सवालंकारविभूसिया ?"] एगाभरण-गहियणिज्जोया जेणामेव सेणिए राया तेणामेव उवागच्छंति, उवागच्छित्ता सेणियं
रायं एवं वयासी--संदिसह णं देवाणुप्पिया ! जंणं अम्हेहि करणिज्जं ।। १४१. तए णं से सेणिए राया तं कोडुवियवरतरुणसहस्सं एवं वयासो-गच्छह णं
तुब्भे देवाणुप्पिया ! मेहस्स कुमारस्स पुरिससहस्सवाहिणीयं' सीयं परिवहेह ।। १४२. तए णं तं कोडंपियवरतरुणसहस्सं सेणिएण रण्णा एवं वुत्तं संतं हटुं मेहस्स
कुमारस्स पुरिससहस्सवाहिणीयं सीयं परिवहइ ।। १४३. तए णं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणीयं सीयं दुरूटस्स समाणस्स इमे
अट्ठमंगलया तप्पढमयाए पुरनो अहाणुपुवीए' संपत्थिया, तं जहा- - सोवस्थिय - सिरिवच्छ-नंदियावत्त - वद्धमाणग-भद्दासण - कलस-मच्छ-दप्पणया जाव"
१. ना० १.१८१॥ २. अत्र जाव शब्दस्पानिमो पाठो नास्ति सूचितः, किन्तु प्रसंगानुसारेण पूर्तिकृत एव पाठो
युज्यते । ३. ° वाहिणी (ग, घ)। ४. वाहिणी (ख); वाहिणी (ग)। ५. आणुपुवीए (घ)। ६. सोस्थिय (ग)। ७. (१) तयाणंतरं च ण पुण्णकल साभगार दिव्वा य छत्तपडागा सचामरा दंसण-रड्यआलोयदरिसणिज्जा वाउद्ध यविजयवे जयंती य असिया गगणतलमणुलिहती पुरो अहाणुपुबीए संपट्टिया। (२) तयाणंतरं च णं वेरुलियभिसंतविमलदंडं पलबकोरेंट मल्लदामोवसोहियं चंदमडलनिभं विमल आयवत्तं पवरं सोहासणं च मणिरयणपायवोढं सपाउयाजुयसमाउत्तं बहुकिंकरकम्मकर-पूरिस-पायत्त-परिक्खित पूरओ अहाणुपुल्वीए संपट्टियं ।
(३) तयाणंतरं च ण बहवे लट्टिम्गाहा कुंत. गाहा चावगाहा चामरगाहा, पोत्थयग्गाहा फलन्गाहा पीढयम्गाहा वीणग्गाहा कूवगाहा हडप्परगाहा पुरओ अहाणपृथ्वीए संपट्टिया। (४) तयाणंतर च णं बहवे दंडिगो मंडियो छिहंडिगो पिच्छिणो हासका डमरकरा चाडकरा कीडंताय वायंता य गायंता य नच्चता य हसंता य सोहंता य साविता य रक्वंता य पालोयं च करेमाणा जयसई च पउंजमाणा पुरओ अहाणपुबीए संपदिया। (५) तयाणंतर च ण जच्चाण तरमस्लिहाय. णाणं थासग-अहिलाण-चामर-गड़-परिमंडियकडीण किंकरवरतरुणपरिगहियाणं अट्ठसयं वरतुरगाणं पुरनो अहाणपुब्बीए संपट्रियं । (६) तयागंतरं च णं ईसीदंताणं ईसीमत्ताणं ईसीतुंगाणं ईसीउच्छंगविसाल-धवलदताण कंचणकोसी-पक्ट्रिदंताणं कंचण-मणिरयणभूसियाण वरपुरिसारोहगसंपउत्ताणं अट्ठ सय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org