________________
४८
नाया कहाओ
0
गाया अणुलपति प्रणुलिपित्ता नासा - नीसासवाय वोज्भं' वरणगरपट्टणुग्गयं कुसल रपसंसितं अस्सलाला पेलवं छेयायरियकणगखचियंतकम्मं हंसलक्खणं पडसाडगं नियंसेति, हारं पिणद्धेति, अद्धहारं पिद्धति, एवं-- एगावलि मुत्तावलि कणगावलि रयणावलि पालवं पायपलंबं कडगाई' तुडिगाई' केऊरा गयाई दसमुद्दियाणंतयं कडिसुत्तयं कुंडलाई चूडामणि रयणक्कडं मउडं - पिणद्धति, पिणद्धेत्ता' गंथिम-वेढिम- पूरिम- संघाइमेणं' - चउब्विणं मल्लेणं कप्परुक्खगं पिव प्रलंकिय-विभूसियं करेंति ॥
मेहस्स श्रभिनिक्खमणमहुस्सव - पदं
१२६. तए णं से सेणिए राया कोडुंबियपुरिसे सहावेs, सहावेत्ता एवं वयासीखिप्पामेव भो देवाणुपिया ! श्रगखं भसय-सणिवितुं लीलट्ठिय- सालभंजियागं ईहामिय उसभ-तुरय-नर-मगर विहग वालग किन्नर - रुरु- सरभ- चमर-कुंजरवणलय - पउमलय-भत्तिचित्तं घंटावलि - महुर भणहरसरं सुभ-कंत-दरिसणिज्जं निउणोविय - मिसिमित मणिरयणघंटियाजालपरिक्खित्तं प्रभुग्गय - वइरवेइयापरिगयाभिरामं विज्जाहरजमल जंतजुत्तं पिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिमाणं' भिब्भिसमाणं चक्खुल्लोयणलेस्सं सुहफासं सस्सिरीयरूवं सिग्धं तुरियं चवलं वेइयं पुरिससहस्सवाहिणीयं सीयं उवद्ववेह || १३०. तर णं ते कोडुंबियपुरिसा हट्टतुट्ठा अणेगखंभसय-सणिविट्ठे जाव' सीयं
वेति ॥
१३१. तए णं से मेहे कुमारे सीयं दुरुहइ, दुरुहित्ता सीहासणवरगए पुरत्याभिमुहे सणसणे ॥
१३२. तए गं तस्स मेहस्स कुमारस्स माया व्हाया कयबलिकम्मा जाव अप्पमहग्घा -
१. सं० पा० - नासानीसासवायवोज्यं जाब हंसलववरण |
२. एतत् पदं वृत्तौ नास्ति व्याख्यातम् । ३. x ( ख, ग ) 1
४. पिणद्धेत्ता दिव्वं सुमगदामं पिणद्धति, दद्दल सुगंध गंधे विद्धेति । तए णं तं मेहं कुमारं (क, ख, ग ); 'घ' प्रति विहाय सर्वासु प्रतिषु पाठान्तररूपेणोद्धृतः पाठो लभ्यते । 'घ' प्रतौ एवं पाठोस्ति- 'दिव्वं सुमरणदामं पिद्धेति । तते णं तं मेहं कुमारं गंथिम ० | किन्तु भगवत्यां (हा२३)
Jain Education International
आचारचूलायां (१५१२८) च असौ पाठः अतीव व्यवस्थितरूपेण प्राप्तोस्ति, अत: तयोराधारेण अत्रापि पाठः स्वीकृतः । अनेन प्रस्तुतसूत्रे जातस्य पाठमिश्रणस्य परिहार: सहजमेव जातः ।
संजोइमेणं ( ख ) ।
५.
६.
७. मिसमी ( ख, ग ) | ८. ना० १११।२६ । ६. ना० ११ १११।२७ ।
० मालिणीयं ( क, ख, ग ) ।
For Private & Personal Use Only
www.jainelibrary.org