________________
पढम अज्झयणं (उक्खित्तणाए)
पायच्छित्ते सुद्धप्पावेसाइं वत्थाई पवर परिहिए अप्पमहग्याभरणालंकियसरीरे जेणेव से णिए राया, तेणेव उवागच्छइ, उवागच्छित्ता सेणियं रायं करयलपरिगहियं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-संदिसह णं देवाणुप्पिया !
जं मए करणिज्जं ॥ १२५. तए णं से सेणिए राया कासवयं एवं वयासो --- गच्छाहि णं तुब्भे देवाणुप्पिया !
सुरभिणा गंधोदएणं निक्के हत्थपाए पखालेहि, सेयाए चउ फलाए पोत्तीए मुहं बंधित्ता मेहस्स कुमारस्स चउरंगुलवज्जे निक्खमणपाउग्गे अग्गकेसे
कप्पेहि ।। १२६. तए णं से कासवए सेणिएणं रण्णा एवं वुत्ते समाणे हट्ठतुट्ठ-चित्तमाणदिए जाव'
हरिसवस-विसप्पमाणहियए' 'करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं सामि ! त्ति आणाए विणएणं वयणं° पडिसुणेइ, पडिसुणेत्ता सुरभिणा गंधोदएणं [ निक्के ?] हत्थपाए पक्खालेइ, पक्खालेत्ता सुद्धवत्थेणं मुहं बंधइ, बंधित्ता परेणं जत्तेणं मेहस्स कुमारस्स चउरंगुलवज्जे निक्खमण
पाउग्गे अग्गकेसे कप्पेति ॥ १२७. तए णं तस्स मेहस्स कुमारस्स माया महरिहेणं हंसलक्खणणं पडसाडएणं
अग्गकेसे पडिच्छइ, पडिच्छित्ता सुरभिणा गंधोदएणं पक्खाले इ, पक्खालेत्ता सरसेणं गोसीसचंदणेणं चच्चायो दलयइ, दलइत्ता सेयाए पोत्तीए बंधइ, वंधित्ता रयणसमुग्गयंसि पक्खिवह, मंजूसाए पक्खिवइ, हार-वारिधार'-सिंदुवारछिन्नमुत्तावलि-प्पगासाई अंसूइं विणिम्मुयमाणी-विणिम्मुयमाणी, रोयमाणीरोयमाणी, कंदमाणी-कंदमाणी, विलवमाणी-विलवमाणी एवं वयासी-एस णं अम्हं मेहस्स कुमारस्स अब्भुदएसु य उस्सवेसु य पसवेसु य तिहीसु य छणेसु य जन्नेसु य पव्वणीसु य-अपच्छिमे दरिसणे भविस्सइ त्ति कटु उस्सीसामूले
ठवेइ ।। मेहस्स अलंकरण-पदं १२८. तए णं तस्स मेहस्स कुमारस्स अम्मापियरो उत्तरावक्कमणं सोहासणं रयाति,
मेहं कुमारं दोच्चं पि तच्च पि सेयापीएहिं' कलसेहि पहावेति, गहावेत्ता
पम्हलसूमालाए गंधकासाइयाए गायाइं लूहेंति, लूहेत्ता सरसेणं गोसीसचंदणेणं १. विभक्तिरहितं पदम् ।
६. वारिधारा (ग)। २. निक्के ति सर्वथा विगतमलान (व) । ७. सेयाणोएहिं (ग, घ); अत्र लिकिरणे ३. चउप्फालाए (क्व०) अट्ठपडलाए (भ० 'पकारों' णकाररूपेण परिवर्तितोभूत् अथवा ६१८६)।
'सेकानीतैः' इत्यर्थस्य परिकल्पनायां 'सेयाणी४. ना० १११६।
एहि' इत्यपि पाठः शुद्धस्यात् । ५. सं० पा०—हियए जाव पडिसुरोइ।
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International