________________
पढम अज्झयण (उक्खित्तणाए)
समणस्स भगवनो महावीरस्स' अंतिए मुंडे भवित्ता अगाराग्रो अणगारियं'
पव्व इस्ससि ॥ १११. तए णं से मेहे कुमारे अम्मापियर' एवं बयासी- तहेव णं तं अम्मयानो ! जंण
तुब्भे ममं एवं वयह-"इमे ते जाया ! अज्जग-पज्जग'-'पिउपज्जयागए सुबहू हिरण्णे य सुवणे य कसे य दूसे य मणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरयणसंतसार-सावएज्जे य अलाहि जाव आसत्तमानो कुलवंसाओ पगाम दाउं पगामं भोत्तुं पगामं परिभाएउं । तं अणुहोही ताव जाया ! विपुलं माणुस्सगं इड्ढिसक्कारसमुदयं । तो पच्छा अणुभूयकल्लाणे समणस्स भगवो महावीरस्स अंतिए मुंडे भवित्ता अगाराग्रो अणगारियं° पव्व इस्ससि ।' एवं खल अम्मयाग्रो ! हिरणे य जाव सावएज्जे य अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मच्चुसाहिए, अरिंगसामण्णे 'चोरसामण्णे रायसामण्णे दाइयसामण्णे ° मच्चसामण्णे सडण-पडण-विद्धंसणधम्मे पच्छा पुरं च णं अवस्सविप्पजहणिज्जे । से के णं जाणइ अम्मयानो ! के 'पुवि गमणाए के पच्छा गमणाए ? तं इच्छामि ण 'अम्मयानो ! तुब्भेहि अब्भणण्णाए समाणे समणस्स भगवग्रो महावीरस्स अंतिए मुंडे भवित्ता णं अगारामो अण
गारियं पव्वइत्तए । ११२. तए णं तस्स मेहस्स कुमारस्स अम्मापियरो जाहे नो संचाएंति मेहं कुमारं
वहूहि विसयाणुलोमाहि पाधवणाहि य पण्णवणाहि य सण्णवणाहि य विण्णवणाहि य ग्राधवित्तए वा पण्णवित्तए वा सण्ण वित्तए वा विण्ण वित्तए वा ताहे विसयपडिकूलाहिं संजमभउव्वेयकारियाहि पण्णवणाहिं पण्णवेमाणा एवं वयासीएस णं जाया ! निग्गंथे पावयणे सच्चे अणुत्तरे केवलिए पडिपुण्णे नेयाउए संसुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे सव्वदुक्खप्पहीणमग्गे, अहीव एगंतदिट्ठिए, खुरो इव एगंतधाराए", लोहमया इव जवा चावेयव्वा. वालयाकवले इव निरस्साए, गंगा इव महानई पडिसोयगमणाए. महासमुद्दो इव भुयाहि दुत्तरे, तिक्खं कमियन्वं", गरुअंलंबेयव्वं, असिधारव्वयं चरियव्वं । नो खलु कप्पइ जाया ! समणाणं निग्गंथाणं आहाकम्मिए वा
१. सं० पा०-महावीरस्स जाव पव्वइस्ससि । ७. सं० पा०-तं इच्छामि णं जाव पव्वइत्तए। २. अम्मापियरो (क, ख, ग, घ)।
८. एगंतदिट्ठीए (घ)। ३. सं० पा०-पज्जग जाव तओ पच्छा अणु- ६. एगधाराए (); एगंतधाराए (वृपा)। भूयकल्लाणे पव्वइस्ससि ।
१०. चकमियत्व (क)। ४. दाविय° (क)।
११. असिधारावयं (क, ग, घ)। ५. सं० पा० ----अग्गिसामपणे जाव मच्चुसामण्णे। १२. नो य (ख, घ)। ६. सं० पा०-के जाव गमणाए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org