________________
माया महाऔ
१०६. तए णं से मेहे कुमारे अम्मापियरं एवं वयासी - तहेव णं तं ग्रम्मयाओ ! जं णं तुभे ममं एवं वयह' - "इमाओ ते जाया ! सरिसिया' 'सरित्तयात्र सरिव्वया सरिसलावण्ण-रूव-जोव्वण- गुणोववेयाग्रो सरिसेहिंतो रायकुलेहिंतो प्राणिल्लिया भारिया । तं भुंजाहि णं जाया ! एयाहि सद्धि बिउले माणुस कामभोगे । पच्छा भुक्तभोगे समणस्स भगवओो महावीरस्स अंतिए मुंडे भवत्ता गारा अणगारियं पव्वइस्ससि । "
एवं खलु अम्मयाश्रो ! माणुस्सगा कामभोगा असुई' वंतासवा पित्तासवा खेलासवा सुक्कावा सोणियासवा 'दुरुय - उस्सास ' ' - नीसासा दुरुय - मुत्त-पुरीस-पूयबहुपडिपुण्णा उच्चार पासवण -खेल' - सिंघाणग-वंत-पित्त सुक्क सोणिय संभवा धुवा श्रणितिया प्रसासया सडण पडण-विद्धंसणधम्मा पच्छा पुरं च णं अवस्सविप्पजहणिज्जा |
से के णं जाणइ अम्मयाओं ! के पुत्रि गमणाए के पच्छा गमणाए ? तं इच्छामि णं अम्मयाओ ! तुभेहिं ग्रम्भणुष्णाए समाणे समणस्स भगवओो महावीर अंतिए मुंडे भवित्ता णं अगारा अणगारियं पव्वइत्तइ || ११०. तए णं तं मेहं कुमारं सम्मापियरो एवं वयासी - इमे य' ते जाया ! अज्जयपज्जय-पिउपज्जयागए सुबहू हिरण्णे य सुवण्णे य कंसे य दूसे य मणि- मोत्तिय"संख-सिल-प्पवाल-रत्तरयण-संतसार" - सावएज्जे यालाहि जाव ग्रसत्तमाश्रो कुलवंसाओ पगामं दाउ पगामं भोत्तुं पगामं परिभाएउं । तं प्रणहोही " ताव" जाया । विपुलं माणुस्सगं इढिसक्कारसमुदयं । तो पच्छा प्रणुभूय कल्लाणे
४५
१. वयहा ( ग ) ।
२. सं० पा० सरिसियाओ
पत्रइन्ससि ।
तथा
३. सुइ (ख, घ); असुती (ग), तो सर्वास्वपि प्रतिषु 'असासया' इति पाठो विद्यते किन्तु वृत्तौ नास्ति स व्याख्यातः प्रस्तुतपाठक्रम एवं 'अणितिया असासया' इति पाठो विद्यते, तेन नासावत्र गृहीतः । ४. दुरुस्सास (क, ख, ग, घ ) एतत् पदमत्र वृत्तौ नास्ति व्याख्यातम् । अष्टमाध्ययनस्य १८० सूत्रस्य वृत्तौ व्याख्यातमस्ति यथा - दुरूपौ विरूपौ उच्छ्वासनिःश्वासो यस्य ( वृ) | तदाधारेणासौ पाठः स्वीकृतः ।
Jain Education International
जाव समयस्स
५. मुखसुबोच्चारणार्थं 'दुरुव' शब्दस्य 'दुरुय' मिति रूपं कृतं संभाव्यते, अथवा दुरूपार्थवाची देशीशब्दोसौ स्यात् ? वृत्तौ 'दुरुय' शब्दस्य 'दुरुप' इत्यर्थोस्ति कृतः ।
६. खेल जल्ल (घ ) |
७. अणियता ( ग ) |
८. सं० पा० - अम्मयाओ जाव पव्वइत्तए । ६. त ( क, ख, ग ) !
१०.
मोतिए य ( ख ) |
११.
तंतसार (घ ) ।
१२.
अणुहोहि ति (ख, घ); अणुहोहि ( ग ) १३. ताव जाव ( ख ) ।
For Private & Personal Use Only
www.jainelibrary.org