________________
पढम अज्झयणं (उक्खित्तणाए) १०७. तए णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरो एवं वयासी
तहेव णं तं अम्मो! जहेव णं तुभे ममं एवं वयह – “तुमं सि णं जाया ! अम्हं एगे पुत्ते "इट्टे कंते पिए मणुष्णे मणामे थेज्जे वेसासिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणभूए जीविय-उस्सासिए हियय-णंदि-जणणे उंवरपुप्फ ब दुल्लहे सवणयाए, किमंग पुण पासणयाए ? नो खल जाया! अम्हं इच्छामो खणमवि विप्पोगं सहित्तए। तं भुजाहि ताव जाया ! विपुले माणुस्सए कामभोगे जाव ताव वयं जीवामो । तो पच्छा, अम्हेहि कालगएहि परिणयवए वढिय-कुलवंसतंतु-कज्जम्मि निरावयक्खे' समणस्स भगवनो महावीरस्स अंतिए मुंडे भवित्ता अगारामो अणगारियं पव्वइस्ससि ।" एवं खल अम्मयानो! माणुस्सए भवे अधुवे अणितिए असासए वसणसोवद्दवाभिभूते विज्जुलयाचचले अणिच्चे जलवुब्बुयसमाणे कुसग्गजलबिदुसन्निभे संझभरागमरिसे सुविणदसणोवमे सडण-पडण-विद्धंसण-धम्मे पच्छा पुरं च णं अवस्सविष्पजहणिज्जे । से के णं जाणइ अम्मयानो ! के पुद्वि गमणाए के पच्छा गमणाए ? तं इच्छामि णं अम्मयाओ ! तुब्भेहिं अभणुण्णाए समाणे समणस्स' भगवयो महावीरस्स अंतिए मुंडे भवित्ता णं अगारामो अणगारियं' पव्वइत्तए । तए णं तं मेहं कुमारं अम्मापियरो एवं वयासी--'इमानो ते जाया ! सरिसियानो सरित्तयाओ सरिव्वयाग्रो सरिसलावण्ण-रूव-जोव्वण-गणोववेयानो सरिसेहितो रायकुलेहितो पाणिल्लियारो भारियायो । तं भुजाहि णं जाया ! एयाहि सद्धि विउले माणुस्सए कामभोगे । पच्छा भुत्तभोगे समणस्स भगवग्रो महावीरस्स अंतिए मुंडे भवित्ता अगाराग्रो अणगारियं पव्वइस्ससि ।।
१०८.
१. सं० पा० --तं चेव जाव निरावयक्खे समणस्स इमाओ ते जाया विपुलकुलबालियाओ कलाजाव पव्वइस्ससि ।
कुसल-सव्वकाललालिय-सुहोइयाओ मद्दवगुण२, निरवक्खे (क, ग); निरावेक्खे (ख); निर- जुत्त-निउणविणओवयार-पडिय-वियक्खणाम्रो बयखे (घ)।
मंजुलमियमहुरभणिय-हसिय-विपेक्खिय-गइ३. अणिइए (क); अणितिते (ग); अणियए विलास-चेट्ठियविसारयाओ अविकलकुलसील(घ, वृ)।
सालिणीमो विसुद्ध कुलवंससंताणतंतुवद्धण४. सुविणयदंस ° (क), सुविणगदस ° (घ) पगम्भउब्भवप्पभावणीमो मणोणुकूलहियय५. सं. पा०-समणस्स जाव पव्वइत्तए। इच्छियाओ अट्ठ तुज्झ गुणवल्लहाओ भज्जाओ ६. आणिइल्लियाओ (ख); आणियल्लियायो उत्तमानो णिच्चं भावाणुरत्तसव्वंगसुंदरीओ
(व)। ७. वाचनान्तरे मेघकुमारभार्यावर्णकमेवमुप- ८. तओ पच्छा (क, घ); पच्छा तु (ख)। लभ्यते
६. सं०पा०-समणस्स जाव पब्वइस्स सि ।
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International