________________
अट्ठारसमं अज्झयणं (सुंसुमा)
एगं महं गहणं अणुप्पविसंति, अणुप्पविसित्ता दिवसं खवेमाणा चिटुंति ॥ ३६. तए णं से चिलाए चोरसेणावई श्रद्धरत्त-कालसमयसि 'निसंत-पडिनिसंतसि"
पंचहि चोरसहि सद्धि माइय-गोमुहिएहिं फलरहिं जाव' मूइयाहिं ऊरुघंटियाहिं जेणेव रायगिहे नयरे पुरथिमिल्ले दुवारे तेणेब उवागच्छइ, उदगवत्थि परामुसइ अायंते चोक्खे परमसुइभूए तालुग्घाडणि विज्ज आवाहेइ, अावाहेत्ता रायगिहस्स दुवारकवाडे उदएणं अच्छोडेइ, अच्छोडेता कवाडं विहाडेइ, विहाडेत्ता रायगिहं अणुप्पविसइ, अणुप्पविसित्ता मया-मह्या सद्देणं उग्धोसेमाणेउग्योसेमाणे एवं वयासी-एवं खलु अहं देवाणुप्पिया ! चिलाए नामं चोरसेणावई पंचहि चोरसहि द्धि सीहगुहाओ चोरपल्लीग्रो इहं हबमागए धणस्स सत्थवाहस्स गिहं धाउकामे । तं जे गं नवियाए माउयाए दुद्धं पाउकामे, से णं निगच्छउ त्ति कटु जेणेव धणस्स सत्थवाहस्स गिहे तेणेव उवागच्छइ,
उवागच्छित्ता धणस्स गिहं विहाडेइ ।। ३७. ता णं से धणे चिलाएणं चोरसेणावइणा पंचहिं चोरसएहिं सद्धि गिहं घाइज्ज
माणं पासइ, पासित्ता भीए तत्ये तसिए उविरगे संजाय भए पंचहि पुत्तेहिं
सद्धि एगतं अवक्कमइ ।। ३८. तए णं से चिलाए चोरसेणावई धणस्स सत्थवाहस्स गिहं पाएइ, घाएत्ता सुबह
धण-कणग'- रयण-मणि-मोत्तिय - संख-सिल-प्पवाल-रत्तरयण-संत-सार-सावएज्ज सुसुमं च दारियं गेण्हइ, गेण्हित्ता रायगिहारो पडिनिक्खमई, पडिनिक्ख
मित्ता जेणेव सोहगुहा तेणेव पहारेत्थ गमणाए ।। नगरगुत्तिएहि चोरनिग्गह-पदं ३६. तए णं से धणे सत्थवाहे जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता
सुबहुं धण-कणगं सुसुमं च दारियं अवहरियं जाणित्ता महत्थं महग्धं महरिहं पाहुडं गहाय जेणेव नगरगुत्तिया तेणेव उवागच्छइ, उवागच्छित्ता तं महत्थं महग्धं महरिहं पाहुडं उवणेइ, उवणेत्ता एवं बयासी--एवं खलु देवाणुप्पिया ! चिलरए चारसेणावई' सीहगुहाम्रो चोरपल्लीप्रो इहं हव्वमागम्म पंचहिं चोरसहि सद्धि मम गिहं घाएत्ता सुबहुं धण-कणगं' सुसुमं च दारियं गहाय 'रायगिहाम्रो पडिनिक्खमित्ता जेणेव सीहगुहा तेणेव पडिगए । तं इच्छामो
१. निसण्णपडिनिसणंसि (क) २. ना० १११८३५ ॥ ३. सं०या०-कणग जाव सावएज्जं । ४. असो पाठः ३८ सूत्रस्य संक्षेपोस्ति ।
५. चोरसेणावई ५ (ख, ग)। ६. असौ पाठ: ३८ सूत्रस्य संक्षेपोस्ति । ७. सं० पा०-गहाय जाब पडिगए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org