________________
३५४
नायाधम्मकहाओ णं देवाणुप्पिया ! सुंसुमाए दारियाए कूवं गमित्तए । तुभं णं देवाणुप्पिया!
से विपले धण-कणगे, मम संसमा दारिया ॥ ४०. तए ण ते नगरगुत्तिया धणस्स एयमट्ठ पडिसुणेति, पडिसुणेत्ता सण्णद्ध-बद्ध
वम्मिय-कवया जाव' गहियाउहपहरणा मह्या-मया उक्किट्ठ- सीहनाय-बोलकलकलरवेण पक्खुभिय-महा ° समुद्द-रवभूयं पिव करेमाणा रायगिहाम्रो निग्गच्छंति, निग्गच्छित्ता जेणेव चिलाए चोरसेणावई तेणेव उवागच्छंति,
उवागच्छित्ता चिलाएणं चोरसेणावइणा सद्धि संपलग्गा यावि होत्था ।। ४१. तए णं ते नगरगुत्तिया चिलायं चोरसेणावइं हय-महिय'- पवरवीर-घाइय
विवडियर्याचध-धय-पडागं किच्छोवगयपाणं दिसोदिसि पडिसेहेति ।। ४२. तए ण ते पंच चोरसया नगरगुत्तिएहि हय-महिय-पवरवीर-घाइय-विवडिय
चिध-धय-पडागा किच्छोवगयपाणा दिसादिसिं° पडिसेहिया समाणा तं विपुलं
धण-कणगं विच्छड्डुमाणा य विप्पकिरमाणा य सव्वो समता विप्पलाइत्था । ४३. तए णं ते नगरगुत्तिया तं विपुलं धण-कणग गेहति, गेण्हित्ता जेणेव रायगिहे
नगरे तेणेव उवागच्छति ॥ चिलायस्स चोरपल्लीतो पलायण-पदं ४४. तए णं से चिलाए तं चोरसेन्नं तेहि नगरगुत्तिएहि हय-महिय-पवर वीर
घाइय-विवडियर्याचध-धय-पडाग किच्छोवगयपाणं दिसोदिसि पडिसेहियं [पासित्ता?] • भीए तत्थे सुसुमं दारियं गहाय एग महं अगामिय' दोहमद्धं
अडवि अणुप्पवितु ।। ४५. तए णं से धणे सत्थवाहे सुसुमं दारियं चिलाएणं अडवीमुहि अवहीरमाणि
पासित्ता णं पंचहि पुत्तेहिं सद्धि अप्पछडे सण्णद्ध-बद्ध-वम्मिय-कवए चिलायस्स पयमांगविहिं 'अणुगच्छमाणे अभिगज्जंते" हक्कारेमाणे पुक्कारेमाणे अभितज्जे
माणे अभितासेमाणे पिट्ठो अणुगच्छइ ।। ४६. तए णं से चिलाए तं धणं सत्थवाहं पंचहि पुत्तेहिं सद्धि अप्पछद्रं सण्णद्ध-बद्ध
वम्मिय-कवयं समणुगच्छमाणं पासइ, पासित्ता अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे जाहे नो संचाएइ सुसुमं दारियं निव्वाहित्तए ताहे संते
१. ना० १११८।३५ । २. सं० पा०-उक्किट्ठ जाव समुद्दरवभूयं । ३. सं० पा०-हयमहिय जाव पडिसेहेंति। ४. सं० पा०-हयमहिय जाव पडिसेहिया। ५. सं० पा०-पवर जाव भीए । ६. द्रष्टव्यम-अस्याध्ययनस्य ३७ सूत्रम ।
७. आगामियं (ख, ग, घ)। ८. अडवीमुहं (घ) । ६. द्रष्टव्यम्-अस्याध्ययनस्य ३५ सूत्रम् । १०. अभिगच्छंते अणुगिज्जमाणे (ख, ग)। ११. द्रष्टव्यम्-अस्याध्ययनस्य ३५ सूत्रम् ।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only