________________
३५२
नायाधम्मकहाओ
पंथकुट्टणेहि य खत्तखणणेहि य उवीलेमाणे-उवीलेमाणे विद्धंसेमाणे-विद्धंसेमाणे °
नित्थाणं निद्धणं करेमाणे विहरइ ॥ चिलायस्स धणस्स गिहे चोरिय-पदं ३३. तए णं से चिलाए चोरसेणावई अण्णया कयाइ विपुलं असण-पाण-खाइम
साइमं उधक्खडावेत्ता ते पंच चोरसए पामतेइ तनो पच्छा हाए कयवलिकम्मे भोयणमंडवंसि तेहि पंचहि चोरसएहि सद्धि विपुलं असण-पाण-खाइम-साइमं सुरं च' 'मज्ज चं मंसं च सीधुं च° पसन्नं च आसाएमाणे विसाएमाणे परिभाएमाणे परिभुजेमाणे विहरइ, जिमियमुत्तुत्त रागए ते पंच चोरसए विपुलेणं धूव-पुप्फ-गंध-मल्लालंकारेण सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! रायगिहे नयरे धणे नामं सत्थवाहे अड्ढे । तस्स णं धूया भद्दाए अत्तया पंचण्हं पुत्ताणं अणुमग्गजाइया संसुमा नाम दारिया -- अहीणा जाव' सुरूवा। तं गच्छामो णं देवाणुप्पिया ! धणस्स सत्यवाहस्स गिह विलपामा। तुभ विपूले धण-कणग-रयण-मणि-मोत्तिय
संख°-सिल-प्पवाले ममं सुंसुमा दारिया ॥ ३४. तए णं ते पंच चोरसया चिलायस्स [एयमटुं ? ] पडिसुणेति ।। ३५. तए ण ते चिलाए चोरसेणावई तेहि पंचहि चोरसएहिं सद्धि अल्लं' चम्म
दुरुहइ, दुरुहित्ता पच्चावरणह-कालसमसि पंचहि चोरसएहिं सद्धि सण्णद्ध•बद्ध-बम्मिय-कवए उप्पीलिय-सरासणपट्टिए पिणद्ध-गेविजके आविद्ध-विमलवरचिंधपट्टे' गहियाउह-पहरणे माझ्य-गोमुहिएहि फलएहि, निक्किदाहिं असिलट्ठीहि, अंसगएहि तोणेहि, सज्जीवेहि धणूहि, समुक्खित्तेहिं सरेहि, समुल्लालियाहि दाहाहि", प्रोसारियाहिं ऊरुघंटियाहिं, छिप्पतूरेहि बज्जमाणेहिं महया-महया उक्किट्ठ-सीहनाय"- वोल-कलकलरवेणं पक्खुभिय-महा समुद्दरवभुयं पिव करेमाणा सीहगुहायो चोरपल्लीग्रो पडिनिक्खमंति, पडिनिक्खमित्ता
जेणेव रायगिहे नयरे तेणेव उवागच्छंति, उवागच्छित्ता राय गिहस्स अदूरसामते १. सं० पा०-सुरं च जाव पसन्न।
७. पुवावरण्ह (ग, घ)। २. द्रष्टव्यम्-११७१६ सूत्रम् ।
५ सं० पा०—गण्णद्ध जाव गहिया० । ३. दारिया होत्था (क, ख, ग, घ)।
६. असीहि (क); असिलट्टेहिं (ख) । ४. ना० १।११७।
१०. अंसागराहिं (क); अंसं गाहिं (ग)। ५. सं० पा० कणग जाव सिलवाले । अस्या- ११. दावाहि (क) एतत् प्रहरणं बंगभाषायां 'दाव'
ध्ययनस्य ३८ सूत्रे 'कणग जाव सावएज्ज' इति उच्यते । इति पाठोस्ति । अत्रापि तथैव युज्यते, किन्तु १२. छिप्पंतरेहि (क); छिप्पत्तरेहि (ग)।
संक्षेपीकरणे संभवतः पदभिन्न ना जाता। १३. सं० पा०-सीहनाय जाव समुद्दरवभूयं । ६. अल्ल (ख, ग, घ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org