________________
my
नायाधम्मकहाओ
१८., तए णं ते संजत्ता-नावावाणियगा कणगकेउं एवं बयासी ----एवं खलु अम्हे
देवाणुप्पिया ! इहेव हत्थिसीसे नयरे परिवसामो तं चेव जाव' कालियदीवतेणं संछुढा । तत्थ णं वहवे हिरण्णागरे य. 'सुवण्णागरे य रयणागरे य वइरागरे य°, बहवे तत्थ आसे पासामो। कि ते ? हरिरेण जाव' अम्हं गंध आघायंति, आघाइत्ता भीया तत्था उद्विग्गा उब्विग्गमणा तो अणेगाई जोयणाई उन्भमंति ! तए णं सामी! अम्हेहि कालियदीवे 'ते प्रासा' अच्छेरए दिट्ठपुवे ।। तए णं से कणगकेऊ तेसिं संजत्ता-नावावाणियगाणं अंतिए एयमहूँ सोच्चा निसम्म ते संजत्ता-नावावाणियए एवं वयासी---गच्छह णं तुबभे देवाणप्पिया !
मम कोडुबियपुरिसेहि सद्धिं कालियदीवारो ते आसे प्राणेह ।। २०. तए णं ते संजत्ता-नावावाणियगा एवं सामि ! त्ति प्राणाए विणएणं वयणं
पडिसुणति ।। २१. तए णं से कणगकेऊ कोडुबियपुरिसे सहावेइ, सद्दावेत्ता एवं वयासी--गच्छह णं
तुब्भे देवाणुप्पिया ! संजत्ता-नावावाणियएहि द्धि कालियदीवानो मम पासे
आणेह । तेवि पडिसुणेति ।। २२. तए णं ते कोडुबियपुरिसा सगडी-सागडं सज्जेति, सज्जेत्ता तत्थ णं वहणं
वीणाण य वल्लकीण य भामरीण य कच्छभीण य भंभाण य छभामरीण य चित्तवीणाण य अण्णेसि च बहूण सोइंदिय-पाउग्गाणं दव्वाणं सगडी-सागडं भरेति । बहणं किण्हाण य° 'नीलाण य लोहियाण य हालिहाण य सुक्किलाण य कट्टकम्माण य चित्तकम्माण य पोत्थकम्माण य लेप्पकम्माण य गंथिमाण य वेढिमाण य पूरिमाण य संघाइमाण य अण्णेसिं च बहूर्ण चक्खिदियपाउम्गाणं दवाणं सगडी-सागडं भरेति । वहूर्ण कोटपुडाण य पत्तपुडाण य चोयपुडाण य तगरपुडाण य एलापुडाण य हिरिवेरपुडाण य उसीरपुडाण य चंपगपुडाण य मरुयगपुडाण य दमगपुडाण य जातिपुडाण य जुहियापुडाण य मल्लियापुडाण य वासंतियापुडाण य केयइपुडाण य कप्पूरपुडाण य पाडलपुडाण य° अण्णेसिं च बहूणं धाणिदिय-पाउग्गाण दव्याणं सगडी-सागडं
१. ना० १.१७/४-१३।
ख, ग, घ) । यद्यपि सर्वेष्वपि आदर्शपु असो २. सं० पा०-हिरण्णागरे य जाव बहवे; पाठो विद्यते, तथापि अर्थमीमांसया नासी हिरण्णागरा ० (ख, ग)।
सगच्छते। एतादृशप्रसंगे तथा प्रदर्शनात । ३. यस्थ (ख); अस्थि (घ)।
द्रष्टव्यम् --~११८।१०४ सूत्रम् । तेनासौ पाठः ४. एतत् क्रियापदं १४ सूत्रानुसारेण स्वीकृतम्। पाठान्तरत्वेन स्वीकृतः । ५. ना० १११७:१४,१५ ।
७. स. पा.--किण्हाण य जाव सुक्किलाण । ६. नावावाणियगा कणगकेउं एवं क्यासी (क, ८. सं० पा.-कोटपुडाण य जाव अण्णेसि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org