________________
सत्तरसम अज्झयणं (आइग्णे)
३४१ भरेति । बहुस्स खंडस्स य गुलस्स य 'सक्कराए य मच्छंडियाए य' पुप्फुतरपउत्तराए अण्णसि च जिभिदिय-पाउम्गाणं दवाणं सगड़ी-सागडं भरेति । बहूणं कोयवाण' य कंबलाण य पावाराण य नवतयाण य ‘मलयाण य" मसूराण य 'सिलावट्टाण य जाव हंसगब्भाण य" अण्णेसि च फासिदिय-पाउग्गाणं दव्वाणं सगडी-सागडं भरेति, भरेत्ता सगडो-सागई जोयंति, जोइत्ता जेणेव गंभीरए पोयट्ठाणे तेणेव उवागच्छति, सगडी-सागडं मोएंति, मोएत्ता पोयवहणं सज्जति, सज्जत्ता तेसि उक्किट्ठाणं सद्द-फरिस-रस-रूप-गंधाणं कट्ठस्स य 'तणस्स य" पाणियस्स य तंदुलाण य समियस्स य गोरसस्स य जाव अण्णसि च बहण पोयवहणपाउग्गाणं पोयवहणं भाति, भरेत्ता दक्खिणाणकलेणं वाएणं जेणेव कालिखदीवे ते गेव उवागच्छंति, उवागच्छित्ता पोयवहणं लंबति, लंबेत्ता ताई उक्किट्ठाई सद्द-फरिस-रस-रूव-गंधाई, एगट्टियाहि कालियदीवं उत्तरेति । जहि-हि च ण ते प्रासा प्रासयति वा सयंति वा चिटुंति वा तुयट्टति वा तहितहि च ण ते कोडुवियपुरिसा तानो वीणायो य जाव चित्तवीणाओं य अण्णाणि य वणि सोइंदिय पाउग्गाणि य' दव्वाणि समुदीरेमाणा-समुदीरेमाणा ठवेंति, तेसि च परिपेरंतेणं पासए ठवेति, ठवेत्ता निच्चला निप्फदा तुसिणीया चिट्ठति। जत्थ-जत्थ ते आसा पासयंति वा सयंति वा चिटुंति वा ° तुयटुंति वा तत्थतत्थ णं ते कोडुबियपुरिसा बहूणि किण्हाणि य नीलाणि य लोहियाणि य हालिद्दाणि य सुक्किालाणि य कट्टकम्माणि य जाव संघाइमाणि य अण्णाणि य वणि चविखदिय-पाउग्गाणि य दवाणि ठवेति, तेसि परिपेरतेणं पासए ठवेति, ठवेत्ता निच्चला निप्फंदा तुसिणीया चिट्ठति । जत्थ-जत्थ ते पासा पासयंति वा सयंति वा चिटुंति वा तुयटुंति वा तत्थ-तत्थ ण ते कोडुवियपुरिसा तेसि बहूणं काढ़पुडाण य जाव पाडलपुडाण य अण्ण सिं
१. सक्करा तणस य पाणियस्स य गोरसस्स य
तंदूलाण य समियस्त य जाव अण्णेमि च पोयवहाओरमाण य (क); ° मुच्छडियाए य तणस्न य पाणियरस य गोरमस्स य तंदुलाण य समियस्स य जाब अण्णसि च पोयवहण- पाओग्गाण य (स)। २. कोयगाण (वृ); कोयहा (वा ?) णि
(आधारचूला ५।१४)। ३. मसगाण य (वृपा)। ४. 'सिलावट्टाण य जाव हंसगम्भाण य' अस्य
पूर्तिस्थलं नोपलभ्यते । प्रज्ञापनाया: प्रथमपदे हसगब्भ' इति पदं मध्यति विद्यते । अन्तिम पदं 'सूरकते' अस्ति । उत्तराध्ययनस्य 38
अध्ययनेपि एवमेव । ५. X (ख, ग, घ)। ६. ना. १८६६ । ७. ४ (ख, घ)। ८. पासे (ख, घ)। ६. सं० पा०—आसयंति वा जाव तुयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org