SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २१८ नावाधम्मकहानी गाहा छलियो अवयक्खंतो, निरवयक्खो' गो अविग्घेणं । तम्हा पवयणसारे', निरावयक्खेण भवियव्वं ॥१॥ भोगे अवयक्खंता, पडंति संसारसागरे घोरे । भोगेहि निरवयक्खा, तरंति संसारकंतारं ॥२॥ जिणपालियस्स चंपागमण-पदं ४५. तए णं सा रयणदीवदेवया जेणेव जिणपालिए तेणेव उवागच्छइ, बहूहि अणुलो मेहि य पडिलोमेहि य खरएहि य मउएहि य सिंगारेहि य कलुणेहि य उवसग्गेहि जाहे नो संचाएइ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे संता तंता परितंता निविण्णा समाणा' जामेव दिसि पाउन्भूया तामेव दिसि पडिगया। ४६. तए णं से सेलए जक्खे जिणपालिएण सद्धि लवणसमु ई मज्झमझेणं वीईवयइ, वीईवइत्ता जेणेव चंपा नयरी तेणेव उवागच्छइ, उवागरिछत्ता चपाए नयरीए अगुज्जाणंसि जिणपालियं पट्ठामो ओयारेइ, ओयारेत्ता एवं वयासी - - एस णं देवाणप्पिया! चंपा नयरी दीसइ त्ति कटु जिणपालियं पुच्छइ, जामेव दिसि पाउब्भूए तामेव दिसि पडिगए॥ ४७. तए णं से जिणपालिए चपं नरि अणुपविसइ, अणुपविसित्ता जेणेव सए गिहे जेणेव अम्मापियरो तेणेव उवागच्छइ, उवागच्छित्ता अम्मापिऊणं रोयमाणे •कंदमाणे सोयमाणे तिप्पमाणे ° विलवमाणे जिण रक्खिय-वावत्ति निवेदेइ । ४८. तए णं जिणपालिए अम्मापियरो [य ? ] मित्त-नाइ-नियग-सयण-संबंधि परियणेण सद्धि ‘रोयमाणा कंदमाणा सोयमाणा तिप्पमाणा विलवमाणा बहई लोइयाइं मयकिच्चाई करेंति, करेत्ता कालेणं विगयसोया जाया । ४६. तए णं जिणपालियं अण्णया कयाइं सुहासणवरगयं अम्मापियरो एवं वयासी-- कहण्णं पुत्ता ! जिणरक्खिए कालगए? ५०. तए णं से जिणपालिए अम्मापिऊणं लवणसमुद्दोत्तारं च कालियवाय-संमच्छणं च पोयवहण-विवत्ति च फलहखंड-प्रासायणं च रयणदीवुत्तारं च रयणदीव १. निरवेक्खो (ग) ५. सं० पा०---रोयमाणे जाव दिलवमाणे । २. सारेण (ग); चारित्रे लब्धे सतीति ६. वावित्ति (ख, ग)। गम्यते (वृ)। ७. सं० पा० -नाइ जाव परियषण ! ३. समाणी (क)। ८. रोयमाणाई (क, ख, ग, घ)। ४. दिसं (क)। ६. फलगखंड (क)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003562
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Nayadhammakahao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages491
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy