________________
अट्टमं अभय (मल्ली)
१७५
८३. तए गं से कुंभए राया ते अरहण्णगपामोक्खे' संजत्ता नावा वाणियगे विपुलेणं वत्थ-गंधर- मल्लालंकारेण य सक्कारेइ सम्माणे, सक्कारेत्ता सम्मणेत्ता • उस्सुक्कं वियरs, वियरिता रायमग्गमोगाढे य श्रावासे वियरइ, वियरिता पडिविसज्जेइ ॥
८४. तए णं अरहण्णग' पामोक्खा संजत्ता नावावाणियगा जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छति, उवागच्छित्ता भंडववहरण करेंति, पडिभंडे हंति गेव्हित्ता सगडी-सागडं भरेंति, भरेत्ता जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छति, उवागच्छित्ता पोयवहणं सज्जेंति, सज्जेत्ता भंडं संकामेंति,
कामेत्ता दक्खिणाणु कूलेणं वाएणं जेणेव चंपाए पोयट्टाणे तेणेव उवागच्छंति, उवागच्छित्ता पोयं लंबेति, लंबेत्ता सगडी - सागडं सज्जेंति, सज्जेत्ता तं गणिमं धरिमं मेज्जं परिच्छेज्जं च सगडी-सागडं संका मेंति, संकामेत्ता "सगडि - सागडं जोविति, जोवित्ता जेणेव चंपानयरी तेणेव उवागच्छंति, उवागच्छित्ता चंपाए
यहाणीए बहिया गुज्जाणंसि सगडि सागडं मोएंति, मोएत्ता महत्यं महग्धं हरिहं विजलं रायारिहं पाहुडं दिव्वं च कुंडलजुयलं गेव्हंति, गेव्हित्ता जेणेव चंदच्छाए अंगराया तेणेव उवागच्छति, उवागच्छित्ता तं महत्थं' महग्धं महिं विलं रायारिहं पाहुडं दिव्वं च कुंडलजुयल • उवर्णेति ॥ ८५. तए णं चंदच्छाए अंगराया तं महत्थं' पाहुडं दिव्वं च कुंडलजुयलं पडिच्छइ, पडिच्छित्ता ते अरहण्णगपामोक्खे एवं वयासी - तुम्भे णं देवाणुप्पिया ! बहूणि गामागर जाव' सण्णिवेसाई ग्राहिंह, लवणसमुदं च ग्रभिक्खणंअभिक्खणं पोयवहणेहिं प्रोगाह, तं प्रत्थियाई भे केइ कहिंचि अच्छेरए दिवे ?
८६. तए णं ते ग्ररहण्णगपामोक्खा चंदच्छायं अंगराय एवं वयासी - एवं खलु सामी ! अम्हे इहेव चंपाए नयरीए रहण्णगपामोक्खा बहवे संजत्तगा नावावाणियगा परिवसामो । तए णं श्रम्हे अण्णया कयाइ गणिमं च धरिमं च मेज्जं च परिच्छेज्जं च गेण्हामो तहेव प्रहीण-प्रइरित्तं जाव' कुंभगस्स रण्णो उवणेमो । तसे कुंभ मल्लीए विदेहरायवरकन्नाए तं दिव्वं कुंडलजुयलं पिणखेद्द", पिणद्धेत्ता पडिविसज्जेइ । तं एस णं सामी ! ग्रम्हेहि कुंभगरायभवणंसि
१. सं० पा०० पामोक्खे जाव वाणियगे ।
२. सं० पा०-- गंध जाव उस्सुक्कं ।
३. सं० पा० - अरहन्नग संजत्तगा । ४. भंडग° ( ग ) ।
५. सं० पा०-- संक्रामेत्ता जाव महत्थं पाहुडं ।
Jain Education International
६. सं० पा० - महत्यं जाव उवर्णेति । ७. पू० ना० ११८१८१ ।
८. ना० ११११११८ ।
६. ना० ११६१६४-८२ ।
१०. विधि ( ख ) ; पिणिधेड ( क ) |
For Private & Personal Use Only
www.jainelibrary.org