________________
नाया धम्मक हाओ
देवकन्ना वा
मल्ली विदेहरायवर कन्ना अच्छेरए दिट्ठे । तं नो खलु अण्णा कावि तारिसिया असुरकन्ना वा नागकन्ना वा जक्खकन्ना वा गंधव्वकन्ना वा रायन्ना वा जारिसिया णं मल्ली विदेहरायवरकन्ना ||
८७. तए णं चंदच्छाए रहण्णगपामोक्खे' सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता
१७६
उस्सुक्कं वियर, वियरित्ता पडिविसज्जेइ ||
८८. तए णं चंदच्छाए वाणियग-जणियहासे दूयं सद्दावेइ, सहावेत्ता एवं वयासीजाव' मल्लि विदेहरायवरकन्नं मम भारियत्ताए वरेहि, जइ वि य णं सा सयं रज्जका ॥
८६. तए णं से दुए चंदच्छाएणं एवं वृत्ते समाणे हद्रुतुट्ठे जाव' पहारेत्थ गमणाए ॥ रुप्पि - राय-पदं
६०. तेणं कालेणं तेणं समएणं कुणाला नाम जणवए होत्था । तत्थ णं सावत्थी नाम नयरी होत्था । तत्थ णं रुप्पी कुणालाहिवई नाम राया होत्था । तस्स गं रुप्पिस धूया धारिणीए देवीए प्रत्तया सुबाहू नाम दारिया होत्या – सुकुमाल - पाणिपाया' रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा जाया यावि होत्या ||
६१. तीसे णं सुबाहूए दारियाए अण्णया चाउम्मासिय-मज्जणए जाए यात्रि होत्था || ६२. तणं से रुप्पी कुणालाहिवई सुबाहूए दारियाए चाउम्मासिय-मज्जणयं उवट्टियं
जाइ, जाणित्ता कोडुंबियपुरिसे सद्दावेइ, सहावेत्ता एवं वयासी - एवं खलु देवाप्पिया ! सुबाहूए दारियाए कल्लं चाउम्मासिय-मज्जणए भविस्सइ, तं तुम्भेणं रायमग्गमोगाढंसि चउक्कसि जल-थलय- दसद्धवण्णं मल्लं साह रह "जाव एवं महं सिरिदामगंड गंधद्धणि मुयंतं उल्लोयंसि ओलएह । ते वि तहेव श्रोलयंति" |
६३. तए णं से रुप्पी कुणालाहिवई सुवण्णगार-सेणि सहावेइ, सद्दावेत्ता एवं व्यासीखिप्पामेव भो देवाणुपिया ! रायमग्गमोगाढंसि पुप्फमंडवंसि नाणाविहपंचतंदुलेहिं नगर प्रालिहह तस्स बहुमज्भदेसभाए पट्टयं रएह, एयमाणत्तियं पच्चपिह । ते वि तहेव पच्चपिति ॥
१. सं० पा०- देवकन्ता वा जाव जारिसिया |
देवकन्तगा (क, ख, ग, घ ) ।
२. पायोक्खा (क, ख, घ) ।
३. ना० ११८६२ ।
४. सुक्का (घ) 1
५. ना० ११८/६३
Jain Education International
-
६. पू०ना० १।१।१७ ।
७. मंडवंसि (क, ख, ग, घ ) ।
८. सं० पा० - साहरह जाव प्रलयंति ।
६. ना० ११८।४८ ।
१०. पू० ना० ११८१३०१ ११. ओलेंति (क ) ।
For Private & Personal Use Only
-
www.jainelibrary.org