________________
१७४
नायाषम्मकहाओ अवक्कमामि' उत्तरवेउव्वियं रूवं विउव्वामि, विउव्वित्ता ताए उक्किट्ठाए' देवगईए जेणेव लवणसमुद्दे जेणेव देवाणुप्पिए तेणेव उवागच्छामि, उवागच्छित्ता देवाणुपियस्स उवसरगं करेमि, नो चेव गं देवाणुप्पिए भीए तत्थे चलिए संभंते आउले उविग्गे भिण्णमुहराग-नयणवण्णे दीणविमणमाणसे जाए ° । तं जंणं सक्के देविदे देवराया एवं वयइ, सच्चे णं एसमटे । तं दिटे णं देवाणुप्पियस्स इडी" 'जई जसो बलं वारिय पूरिसकार -परक्कमे लद्ध पत्ते अभिसमयणागए। तं खामे मि णं देवाणप्पिया। खमेसू णं देवाण प्पिया ! खंतमरिहसि णं देवाणप्पिया ! नाइ भुज्जो एवंकरणयाए त्ति कटु पंजलिउडे पायवडिए एयमटुं विणएणं भुज्जो-भज्जो खामेइ, अरहणगस्स य दुवे कुंडलजुयले दलयइ, दलइत्ता
जामेव दिसि पाउन्भूए तामेव दिसि पडिगए ।। ८०. तए णं से अरहण्णए निरुवसग्गमिति कट्ट पडिम पारेइ ।। ८१. तए णं ते अरहणणगपामोक्खा संजत्ता-नावा वाणियगा दक्खिणाणुकलेणं
वाएणं जेणेव गंभीरए पोयट्ठाणे तेणेव उवागच्छंति, उवागच्छित्ता पोयं लवैति, लंबेत्ता सगडि-सागडं सज्जेंति, तं गणिमं घरिमं मेज्जं परिच्छेज्जं च सगडिसागडं संकाति, संकामेत्ता सडि-सागडं जोविति जोवित्ता जेणेव मिहिला तेणेव उवागच्छंति, उवागच्छित्ता मिहिलाए रायहाणीए बहिया अग्गुज्जाणंसि सगडि-सागडं मोएंति, मोएत्ता महत्थं महग्धं महरिहं विउलं रायारिहं पाहुडं दिव्वं कुंडलजुयलं च गेण्हंति, गेण्हित्ता [मिहिलाए रायहाणीए ?] अणुप्पविसंति, अणुप्पविसित्ता जेणेव कुंभए राया तेणेव उवागच्छंति, उवागच्छित्ता करयल परिम्गहियं सिरसावत्तं मत्थए अंजलि कटु महत्थं महाचं मह
रिहं विउलं रायारिहं पाहुडं ° दिव्वं कुंडलजुयलं च उवणेति ॥ 2. ताण भए राया तेसि संजत्ता नावावाणियगाणं तं महत्थं महाघं महरिवं
विउलं रायारिहं पाहुडं दिव्वं कुंडलजुयलं च° पडिच्छइ, पडिच्छित्ता मल्लि विदेहवर रायकन्नं सद्दावेइ, सद्दावेत्ता तं दिव्वं कुंडलजुयल मल्लीए विदेहरायकन्नगाए पिणद्धे इ, पिणद्धत्ता पडिविसज्जेइ ।।
१. २, ३. पू०–राय सू०१० ! ४. सं० पा०--भीया वा' ५. स० पा०--इड्ढी जाव परकम्मे । ६. सं० पा० --पामोक्खा जाव वाणियगा। ७. सगड (ग, घ)। ८. जोएंति (क)! है. 'क' प्रतौ असो पाठः 'महत्थं' अत: प्राग्
लिखितो लभ्यते, किन्तु वस्तुतः कोष्ठकस्थाने युज्यते । अन्यादर्शेषु नासो
लब्धोस्ति । १०. सं० पा०-करयल । ११. सं० पा.-महत्थं ° । १२. सं० पा.---संजत्तगाणं जाव पडिच्छइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org