________________
अट्ठम अज्झयणं (मल्ली)
जणहिययफोडणं दित्तं अट्टहासं विणिम्मुयंतं, वसा-रुहिर-पूय-मंस-मल-मलिणपोच्चडतण उत्तासणयं विसालवच्छ पेच्छंता भिन्न नख-मुह-नयण-कण्णं वरवग्घ-चित्त-कत्ती-णियंसणं सरस-रुहिर-गयचम्म-वियय-ऊसविय-वाहजयलं ताहि य खर-फरुस-असिणिद्ध-दित्त-अणिट्ठ-असुभ-अप्पिय'-अकंत-वग्गूहि य तज्जयंतं तं तालपिसायरूवं एज्जमाणं पासंति, पासित्ता भीया' 'तत्था तसिया उव्विग्गा संजायभया अण्णमण्णस्स कायं समतुरंगेमाणा-समतुरंगेमाणा बहणं इंदाण य खंदाणाय रुद्दाण य सिवाण य वेसमणाण य नागाण य भयाण य जक्खाण य अज्ज-कोट्टकिरियाण' य वहूणि उवाइयसयाणि उवाइमाणा
चिट्ठति ! ७३. तए णं से अरहण्णए समणोवासए तं दिव्वं पिसायरूवं एज्जमाणं पासइ,
पासित्ता अभीए अतत्थे अचलिए असंभंते अणाउले अणुव्विग्गे अभिण्णमुहरागनयणवण्णे अदीण-विमण-माणसे पोयवहणस्स एगदेसंसि वत्थंतेणं भूमि पमज्जइ, पमज्जित्ता ठाणं ठाइ, ठाइत्ता, करयल- परिगहियं सिरसावत्तं मत्थए अंजलि कटु एवं वयासि-नमोत्थु णं अरहताणं भगवताणं जाव सिद्धिगइनामधेज्ज ठाणं संपत्ताणं । जइ णं हं एत्तो उवसरगानो मुंचामि तो मे कप्पइ पारित्तए, अह णं एत्तो उवसग्गाग्रो न मुंचामि तो मे तहा पच्चक्खाएयव्वे
ति कटटु सागारं भत्तं पच्चक्खाइ ।।। ७४. तए णं से पिसायरूवे जेणेव अरहण्णगे समणोवासए तेणेव उवागच्छइ,
उवागच्छित्ता अरहाणगं एवं वयासी-हंभो अरहण्णगा! अपत्थियपत्थया ! 'दुरंत-पंत-लक्खणा! हीणपुण्ण-चाउद्दसिया ! सिरि-हिरि-धिइ-कित्ति ०. परिवज्जिया ! नो खलु कप्पइ तव सील-व्वय-गुण-वेरमण-पच्चक्खाणपोसहोववासाई चालित्तए वा खोभित्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चइत्तए वा। तं जइ णं तुम सील-व्वय-गुण-वे रमणपच्चक्खाण-पोसहोववासाइं न चालेसि न खोभसि न खंडेसि व भंजेसि न उज्झसि न परिच्चयसि, तो ते अहं एयं पोयवहणं दोहि अंगुलियाहिं गेण्हामि, गेण्हित्ता सत्तद्रुतलप्पमाणमेत्ताइ उड्ढं वेहासं उव्विहामि अंतोजलंसि
१. अप्पियअमण्णुण्ण (क, घ) । २. तज्जयंतं पासंति (क, ख, ग, घ)। ३. सं० पा०-भीया संजायभया । ४. कोटिकिरियाण (क)। ५. सं० पा० करयल° । ६. ओ० सू० २१॥
७. अपस्थियपत्थिया (ग, घ, वृपा); सं० पा
अपत्थियपत्थया जाव परिवज्जिया । ८. वा एवं (क, ख, ग, घ)। ९. सं० पा०-सीलब्वय जावन परिच्चयसि । १०. अंगुलीहिं (ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org