________________
१७२
भायाधम्मकहाओ
निव्वोलेमि', जेणं' तुमं अट्ट-दुहट्ट-वसट्टे असमाहिपत्ते अकाले चेव जीवियानो
बवरोविज्जसि ।। ७५. तए णं से अरहण्णगे समणोवासए तं देवं मणसा चेव एवं वयासी-अहं णं
देवाणुप्पिया ! अरहण्णए नाम' समणोवासए अहिगयजीवाजीवे । नो खलु अहं सक्के केणइ देवेण वा 'दाणवेण वा जक्खेण वा रक्खसेणं वा किन्नरेण वा किपुरिसेण वा महोरगेण वा गंधव्वेण वा निग्गंथात्रो पावयणाश्रो चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, तुमं णं जा सद्धा तं करेहि त्ति कटु अभीए जाव' अभिन्नमुहराग-नयणवण्णे अदोण-विमण-माणसे निच्चले निप्फंदे'
तुसिणीए धम्मज्झाणोवगए विहरइ।। ७६. तए णं से दिव्वे पिसायरूवे अरहण्णगं समणोवासगं दोच्चपि तच्चपि एवं
वयासी-हंभो अरहण्णगा ! जाव धम्मज्झागोवगए विहरइ ।। ७७. तए णं से दिव्वे पिसायरूवे अरहणगं धम्मज्झाणोवग यं पासइ, पासित्ता
वलियतरागं ग्रासुरते तं पोयवहणं दोहिं अंगुलियाहिं गेण्हइ, गेण्हित्ता सत्तद्रुतलप्पमाणमेत्ताइं उड्ढे वेहासं उविहइ, उविहित्ता ° अरहण्णगं एवं वयासीहंभो अरहण्णगा! अपत्थियपत्थया" ! नो खलु कप्पइ तव सील-व्वय गुणवेरमण-पच्चक्खाण-पोसहोववासाइं चालितए वा खोभित्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चइत्तए वा । तं जइ णं तुम सील-ब्बय-गुणवेरमण-पच्चक्खाण-पोसहोववासाइं न चालेसि न खोभेसि न खंडेसि न भंजेसि न उज्झसि न परिच्चयसि, तो ते अहं एवं पोयवहणं अंतो जलंसि निब्बोलेमि,
जेणं तुमं अट्ट-दुहट्ट-वसट्टे असमाहिपत्ते अकाले चेव जीवियानो ववरोविज्जसि ।। ७८. तए णं से अरहण्णगे समणोवासए तं देवं मणसा चेव एवं बयासी-अहं णं
देवाणुप्पिया ! अरहण्णए नाम समणोवासए-- अहिगयजीवाजीवे नो खलु अहं सक्के केणइ देवेण वा दाणवेण वा जक्खेण वा रक्खसेण वा किन्नरेण वा किपुरिसेण वा महोरगेण वा गंधव्वेण वा निग्गंथाम्रो पावयणायो चालित्तए वा खोभित्तए वा विपरिणामित्तए वा, तुमं गं जा सद्धा तं करेहि त्ति कटु अभीए जाव अभिन्नमुहराग-नयणवण्णे अदीण-विमण-माणसे निच्चले निष्फंदे
१. निच्छोल्लेमि (क)। २. जाणं (क, ग, घ)। ३. X(ग)। ४. सं० पा०-देवेण वा जाव निग्मथाओ। ५. जाव (ख, ग, घ) अशुद्ध प्रतिभाति । ६. ना० ११८७३। ७. निप्पंदे (ख)।
८. ना० १८७४,७५ । ६. सं० पा०-सत्तद्रुतलाईजाव अरहन्नगं । १०. पू०-ना० १९८७४ । ११. सं० पा०-सीलब्वय तहेव जाव
धम्मज्झाणोवगए। १२. ना० शमा७३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org