________________
१७०
भायाधम्मकहाऔ
पासंति-तालजंघं दिवंगयाहिं बाहाहि फुट्टसिरं भमर-निगर-वरमासरासिमहिसकालगं भरिय-मेहवण्णं सुप्पणहं फाल-सरिस-जीहं लंबोटुं धवलवट्टअसिलिट्ठ-तिक्ख-थिर-पीण-कुडिल-दाढोवगूढवयणं विकोसिय-धारासिजुयलसमसरिस-तणुय - चंचल - गलंतरसलोल - चवल-फुरुफुरेंत - निल्लालियगरजीहं अवयत्थिय -महल्ल-विगय-वीभच्छ-लालपगलंत-रत्ततालुयं हिंगुलय-सगब्भकंदरबिलं व अंजणगिरिस्स अग्गिज्जालुग्गिलंतवयणं पाऊसिय'-अक्खचम्मउइट्रगंडदेसं चीण-चिमिढ-वक-भगनासं रोसागय-धमधमेंत-मारुय-निठुर खर-फरुसझसिरं अोभमा-नासियपडं घाडभड -रइय-भीसणमहं उद्धमहकण्णसक्कुलिय-महंतविगय-लोम-संखालग-लंबंत-चलियकपणं पिंगल-दिप्पंतलोयणं 'भिउडि-तडिनिडाल नरसिरमाल-परिणद्धचिधं विचित्तगोणस-सुबद्धपरिकरं अवहोलंत-फुप्फुयायंत-सप्प - विच्छुय-गोधुदुर"-उल- सरड-विरइय-विचित्तवेयच्छमालियागं भोगकूर-कण्हसप्प-धमधमेंत-लंबंतकण्णपूरं मज्जार-सियाललइयखधं दित्त-घुघुयंत"-घूय-कय- भरसिर", घंटारवेणं भीम-भयंकरं कायर
इत्यादि गमान्तर 'आगासे देवयाग्रो नच्चति' पयडियगत्तं पिडियगत्तं (क, ख, ग)1] इतोनन्तरं द्रष्टव्यम्. अतएव वाचनान्तरे पणच्चमाणं अफ्फोडत अभिवगंत नेदमुपलभ्यते चैवम् 'अभिमूहं आवयमाणं अभिगज्जंतं बहुसो-बहुसो य अट्टहासे पासंति' (वृ)1
विणिम्मुयंतं नीलुप्पल-गवल-गुलिय-[ गुडिय प्रथमवाचनापाठे कोपि कर्ता नास्ति
(ख)।] अयसिकुसुमप्पमासं खुरधार असि अतोस्माभि द्वितीयवाचनापाठो मूले गहाय अभिमुहमावयमाणं पासति । स्वीकृतः । प्रथमवाचना पाठः इत्यमस्ति- १६. एवं (क)। 'एग च णं महं पिसायरूव पासंति- १. अवत्थिय (वृपा) । तालजंघ दिवंगयाहिं बाहाहिं मसि-मूसग- २. अग्गिजालो (क); अग्गिजालु (ख)। महिस-कालगं भरिय-मेहवणं लंबोटु ३. आबूसिय० (पा)। निग्गयरगदंतं निल्लालिय-जमल-जुयल-जीहं ४. उट्ठ ° (ख, ग)! पाऊसिय-आपूसिय (ख); प्राधूसिय, ५. धम्मधम्मेंत (ख) ।
आपूसिय (वृपा)1] वयण-गडदेसं चीण- ६. घोडुब्भड (ख)। चिमिढ-[चिविड (क); चमड (घ)।] ७. संखालग्ग (वृपा)। नासियं विगय-भुग्ग-[भुग्ग-भग्ग (क, वृपा)] ८. भिउडितनिडाल (वृपा)। भुमयं । भमयं (ख)।] खज्जोयग-दित्त- ६. पुप्फया ° (क, ख, ग, घ)। चक्खुरागं वाचनान्तरे - विगय - भग्ग १०. गोधुंदर (ग, घ)। भुमय • पहसिय - पयलिय - पडिय-फल्लिंग- ११. घुघूयंत (ख)।
१२. मुंभल ° (क, ग); सुंभल ° (ख)। खज्जोय-चक्खुरागं !] उत्तासणगं विसालवच्छ एकस्मिन् वृत्तादर्श 'बुभलं' इति लभ्यते । विसालच्छि पलंबकृच्छि पहसिय-पयलिय- कुंतलं (क्व)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org