________________
१९४
सुदंसणस्स विणयमूलय- धम्मपडिवत्ति-पदं
६२. तत्थ णं सुदंसणे संबुद्धे थावच्चापुत्तं वंदइ नमस, वंदित्ता नमसित्ता एवं वयासी - इच्छामि णं भंते ! [ तुब्भं अंतिए ? ] धम्मं सोच्चा जाणित्तए || ६३. तए णं थावच्चापुत्ते अणगारे सुदंसणस्स तीसे य महइमहालियाए महच्च परिसाए चाउज्जामं धम्मं कहेइ, तं जहा - सव्वाश्री पाणाइवायाओ वेरमणं, सव्वा मुसावाया वेरमणं, सव्वाय अदिण्णादाणाम्रो वेरमणं, सव्वानो बहिद्धादाणा वेरमणं जाव' ॥
६४. तए णं से सुदंसणे समणोवासए जाए - श्रभिगयजीवाजीवे जाव' समणे निग्गंथे फासु - एसपिज्जेणं असण- पाण- खाइम - साइमेणं वत्थ - पडिग्गह- कंबल - पायपुंछणेणं सह-भेज्जे पाडिहारिएण य पीढ-फलग-सेज्जा - संथारएणं • पडिलाभेमाणे विहरइ ॥
सुण सुदंसणस्स पडिसंबोध - पयत्त-पदं
o
६५. तए णं तस्स सुयस्स परिव्वायगस्स इमीसे कहाए लट्ठस्स समाणस्स अयमेयारूवे प्रज्झतिथए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - एवं खलु सुदंसणेणं सोयधम्मं विप्पजहाय विणयमूले धम्मे पडिवण्णे, तं सेयं खलु मम सुदंसणस्स दिट्ठि वामेत्तए पुणरवि सोयमूलए धम्मे प्राघवित्तए त्ति कट्टु एवं संपेहेइ, संपेहेत्ता परिव्वायगसहस्सेणं सद्धि जेणेव सोगंधिया नगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ, उवागच्छित्ता परिव्वागावसहंसि भंडगनिक्खेवं करेइ, करेत्ता धाउरत-वत्थ-पवर-परिहिए पविरल- परिव्वायगेणं सद्धि संपरिवुडे परिव्वायगावसहाओ पडिनिक्खमइ, पडनिमित्ता सोगंधियाए नयरीए मज्भंमज्भेणं जेणेव सुदंसणस्स गिहे जेणेव सुदंसणे तेणेव उवागच्छइ ॥
errierमक हाओ
६६. तए णं से सुदंसणे तं सुयं एज्जमागं पासइ, पासित्ता तो ग्रन्भुट्ठेइ न पचेचुगच्छइ' नो आढाइ नो वंदइ तुसिणीए संचिट्ठइ ||
६७. तए णं से सुए परिव्वायए सुदंसणं प्रणन्भुट्टियं' पासित्ता एवं वयासी -- 'तुमं " सुदंसणा ! अण्णया ममं एज्जमाणं पासित्ता प्रब्भुट्ठेसि" पच्चुगच्छसि
१. सं० पा० जाव सोवास जाए अभिगयजीवाजीवे जाव पडिलाभेमाणे ।
२. एतत् १।५।५६ सूत्रात् पूरितम् ।
३. राय० ६६४-६६७ ।
४. ना० १।५।४७ ।
५. सं० पा० - अयमेयारूवे जाव समुप्पज्जित्था
Jain Education International
६. x (क, ख, ग, घ ) ।
७. पत्तुगच्छइ (घ ) ।
८. अणुब्भुट्टियं ( ख, ग, घ ) ।
६. तुमण्णं ( क ) ।
१०. सं० पा० - - अब्भुसि जाव वंदसि ।
For Private & Personal Use Only
www.jainelibrary.org