________________
पंचमं अज्झयणं (सेलगे)
१२५ आढासि° वंदसि, इयाणि सुदंसणा ! तुम मम एज्जमाणं पासित्ता' 'नो अब्भुट्ठसि नो पच्चुग्गच्छसि नो आढासि ° नो वंदसि । तं कस्स णं तुमे
सुदंसणा ! इमेयारूवे विणयमूले धम्मे पडिवण्णे ? । ६८. तए णं से सुदंसणे सुएणं परिव्वायगेणं एवं वुत्ते समाणे आसणानो अब्भुट्टेइ,
अब्भटेत्ता करयल' परिग्गहियं सिरसावत्तं मत्थए अंजलि कटु सुयं परिव्वायगं एवं वयासी-एवं खलु देवाणुप्पिया ! अरहनो अरिटुनेमिस्स अंतेवासी थावच्चापुत्ते नामं अणगारे 'पुवाणुपुब्धि चरमाणे गामाणुगामं दूइज्जमाणे इहमागए इह चेव नीलासोए उज्जाणे विहरइ। तस्स णं अंतिए विणयमूले
धम्मे पडिवणे ॥ ६९. तए णं से सुए परिव्वायए सुदंसणं एवं वयासी-तं गच्छामो णं सुदंसणा ! तव
धम्मायरियस्स थावच्चापुत्तस्स अंतिय पाउन्भवामो, इमाइं च णं एयारूवाई अट्ठाई हेऊई पसिणाइं कारणाई वागरणाइं पुच्छामो। तं जइ मे से इमाई अट्ठाई 'हेऊई पसिणाई कारणाई वागरणाई ° वागरेइ', तनो णं वंदामि नमसामि । अह मे से इमाइं अट्ठाई 'हेऊई पसिणाई कारणाइं वागरणाई नो वागरेइ, तो णं अहं एएहिं चेव अटेहिं हेऊहिं निप्पट्ठ-पसिणवागरणं
करिस्सामि । सुयस्स थावच्चापुत्तेण संवाद-पदं ७०. तए णं से सुए परिव्वायगसहस्सेणं सुदंसणेण य सेट्ठिणा सद्धि जेणेव नीलासोए
उज्जाणे जेणेव थावच्चापुत्ते अणगारे तेणेव उवागच्छइ, उवागच्छित्ता थावच्चापुत्तं एवं वयासी-जत्ता ते भंते ? जवणिज्ज 'ते (भंते ?) ? अव्वाबाहं
(ते भंते ? ) ? फासुयं विहारं (ते भंते ?) ?" ७१. तए णं से थावच्चापुत्ते अणगारे सुएणं परिव्वायगेणं एवं वुत्ते समाणे सुयं
परिव्वायगं एवं वयासी-सुया ! जत्तावि मे जवणिज्जं पि मे अव्वाबाहं पि मे
फासुयं विहारं पि मे ।। ७२. तए णं से सुए थावच्चापुत्तं एवं वयासी-किं ते भंते ! जत्ता? १. सं० पा०-पासित्ता जाव नो वंदसि । ६. प्रयुक्तादर्शेषु एतेषु त्रिष्वपि प्रश्नेषु 'ते भंते ?' २. सं० पा०-करयल° ।
इति पाठो नास्ति। क्वचितप्रयुक्तादर्श ३. सं० पाo.- अणगारे जाव इहमागए। 'जवणिज्ज' इति पदस्याने 'ते' इति पदं ४. हेऊणि (क); हेति (ख, ग, घ)।
लभ्यते । तेनानुमीयते चतुर्वपि प्रश्नेषु ५. सं० पा०–अढाई जाव वागरेइ ।
एवमासीत् । उत्तरसूत्रेणाप्यस्य पुष्टिर्जायते । ६. वाकरेइ (ख, ग, घ)।
१०. आदर्शषु 'ते' इति पदं न लभ्यते, किन्तु ७. सं० पा०—अट्ठाई जाव नो वागरे । पूर्वप्रसंगानुसारेणात्र तद् युज्यते । भगवस्या ८. नो से (ख, ग)।
(१८।२०७) मपि इस्थमेव पाठो लभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org