________________
पंचमं अज्झयणं (सेलगे)
१२३ इच्चेएणं दुविहेणं विणयमूलएणं धम्मेणं प्राणुपुव्वेणं अट्ठकम्मपगडीलो खवेत्ता
लोयग्गपइट्टाणा भवंति ॥ ६०. तए णं थावच्चापुत्ते सुदंसणं एवं वयासी--तुब्भण्णं सुदंसणा! किंमूलए धम्मे
पण्णत्ते? अम्हाणं देवाणुप्पिया ! सोयमूलए धम्मे पण्णत्ते' । 'से वि य सोए दुविहे पण्णत्ते, तं जहा-दव्वसोए य भावसोए य । दव्वसोए उदएणं मट्टियाए य । भावसोए दब्भेहि य मंतेहि य । जं णं अम्हं देवाणुप्पिया ! किंचि असुई भवइ तं सव्वं सज्जपुढवीए प्रालिप्पइ, तो पच्छा सुद्धेण वारिणा पवखालिज्जइ, तो णं असुई सुई भवइ । एवं खलु जीवा जलाभिसेय-पूयप्पाणो अविग्घेणं सग्गं गच्छंति ।। तए णं थावच्चापुत्ते सुदंसणं एवं वयासी-सुदंसणा ! से जहानामए केइ पूरिसे एग महं रुहिरकयं वत्थं रुहिरेण चेव धोवेज्जा', तए णं सुदंसणा! तस्स रुहिरकयस्स वत्थस्स रुहिरेण चेव पक्खालिज्जमाणस्स अत्थि काई सोही ? नो इणटे समटे । एवामेव सुदंसणा! तुभं पि पाणाइवाएणं जाव' बहिद्धादाणेणं नत्थि सोही, जहा तस्स रुहिरकयस्स वत्थस्स रुहिरेणं चेव पक्खालिज्जमाणस्स नत्थि सोही। सदसणा ! से जहानामए केइ पुरिसे एगं महं रुहिरकयं वत्थं सज्जिय-खारेणं मालिपई, आलिपित्ता पयणं प्रारुहेइ", पारुहेत्ता उण्हं गाहेइ, तो पच्छा सुद्धणं वारिणा धोवेज्जा । से नूणं सुदंसणा! तस्स रुहिरकयस्स वत्थस्स सज्जिय-खारेणं अणुलित्तस्स पयणं पारुहियरस उण्हं गाहियस्स सुद्धेणं वारिणा पक्खालिज्जमाणस्स सोही भवइ ? हंता भवइ ! एवामेव सुदंसणा! अम्ह पि पाणाइवायवेरमणेणं जाव" बहिद्धादाणवेरमणेणं अत्थि सोही, जहा वा तस्स रुहिरकयस्स वत्थस्स' 'सज्जियखारेणं अणलित्तस्स पयणं प्रारुहियस्स उण्हं गाहियस्स' सुद्धणं वारिणा पक्खालिज्जमाणस्स अस्थि सोही।।
१. सं० पा०-पण्णत्ते जाव सरग ।
८. सज्जिया (क, घ)। २. धोएज्जा (क, ग, घ)।
६. अणु लिप्पति (ख, घ); अणुलिपइ (ग)। ३. X (ख, ग)।
१०. आरोहइ (घ)। ४. काय (क, ग)।
११. ना० ११५५६ ५. यणढे (क, ख)।
१२. मिच्छादसणसल्लवेरमणेणं (क, ख, ग, घ)। ६. ना० ११५।५६ ।
द्रष्टव्यम्-१२२५६ सूत्रस्य पादटिप्पणम् ! ७. मिच्छादसणसल्लेणं (क, ख, ग, घ)। १३. सं० पा०-वत्थस्स जाव सद्धेणं ।
द्रष्टव्यम्-शश५६ सूत्रस्य पादटिप्पणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org