________________
१२२
मायाधम्मकहाओ सुदंसणस्स सोयमूलय-धम्मपडिवत्ति-पदं ५६. तए णं से सुदंसणे सुयस्स अंतिए धम्म सोच्चा हद्वतु?' सुयस्स अंतियं सोयमूलयं
धम्म रोण्हइ, गेण्हित्ता परिवायए विउलेणं असण-पाण-खाइम-साइमेणं पडिला
भेमाणे संखसमएणं अप्पाणं भावेमाणे विहरई ॥ ५७. तए णं से सुए परिव्वायए सोगंधियायो नयरीनो निग्गच्छइ, निग्गच्छित्ता
बहिया जणवयविहारं विहरइ ।। थावच्चापुत्तस्स सुदंसणेण संवाद-पदं ५८. तेणं कालेणं तेणं समएणं थावच्चापुत्तस्स समोसरणं। परिसा निग्गया।
सुदसणो वि णीइ । थावच्चापुत्तं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-- तुम्हाणं' किंमूलए धम्मे पण्णत्ते ? तए णं थावच्चापुत्ते सुदंसणेणं एवं वुत्ते समाणे सुदंसणं एवं वयासी-सुदंसणा! विणयमूलए धम्मे पण्णत्ते । से वि य विणए दुविहे पण्णत्ते, तं जहा--अगारविणए अणगारविणए य। तत्थ णं जे से अगारविणए, से णं 'चाउज्जामिए गिहिधम्मे। तत्थ णं जे से अणगारविणए, से णं चाउज्जामा, तं जहा-सव्वाओ पाणाइवायानो वेरमणं, सव्वानो मुसावायाओ वेरमणं सव्वानो अदिण्णादाणायो वेरमणं, सव्वाओ बहिद्धादाणाओ वेरमणं''।
५६.
१. हट्ठ (क, ख, ग)। २. सं० पा०-पडिलाभेमाणे जाव विहरइ । ३. णीओ (ग); निग्गओ (क्व०) । ४. तुम्भाणं (घ)। ५. विणयमूले (ख, ग, घ)। ६. आगार ° (ख, घ)। ७. पंच अणव्वयाई सत्त सिक्खावयाई एक्कारस
उवासगपडिमाओ । तत्थणं जे से अणगारविणए, से णं पंच महव्वयाइ, तं जहा--- सुवाओ पाणाइवायाओ वेरमणं सवाओ मुसावायाओ वेरमणं सव्वाओ अदिण्णादाणाओ वेरमणं सवाओ मेहुणाओ वेरमणं सव्वाओ परिग्ग हाओ वेरमण सव्वाओ राइभोयणाओ वेरमण जाव मिच्छादसणसल्लाओ वेरमणं, दसविहे पच्चक्खाणे बारस भिक्खुपडिमाओ (क, ख, ग, घ)।
एतत अगारानगारविनययोनिरूपणं महावीरकालीनं वर्तते । अन्न रिष्टनेमिः द्वाविंशतितमः तीर्थंकरो विद्यते । तच्छासने चतुर्याम धर्मस्यैव निरूपणमासीत्। मज्झिमगा बावीसं अरहंता भगवंतो चाउज्जामं धम्म पण्णवयंति' इति स्थानाङ्गति पाठेन उक्ताभिमतस्य पुष्टिर्जायते । उत्तराध्ययनेनापि (२३।२३-२८) अस्य समर्थन भवति । अत्र पंचमहावतात्मकस्य अनगारधर्मस्य तथा पंचाणवत-सप्तशिक्षावतात्मकस्य अगारधर्मस्य निरूपण जातं तद्वर्ण नसंक्रमणमेव प्रतीयते । स्थानाङ्ग चतुर्यामनिरूपणं इत्थमस्तिसव्वानो पाणाइवायाो वेरमणं सव्वानो मुसावायायो रमणं सव्वाओ अदिण्णादाणाओ बेरमणं सव्वाओ बहिद्धादाणाओ वेरमणं (४।१३६)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org