________________
पंचमं अज्झयणं (सेल)
१२१ वेय-अथव्वणवेय-सट्टितंतकुसले' संखसमए लट्ठ पंचजम-पंचनियमजुत्तं सोयमूलयं दसप्पयारं परिव्वायगधम्म दाणधम्म च सोयधम्म च तित्थाभिसेयं च आघवेमाणे पण्णवेमाणे धाउरत्त-'वत्थ-पवर"-परिहिए तिदंड-कुंडिय-छत्तछन्नालय-अंकुस-पवित्तय-केसरि-हत्थगए परिव्वायगसहस्सेणं सद्धि संपरिवुडे जेणेव सोगंधिया नयरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ, उवागच्छित्ता परिव्वायगावसहंसि भंडगनिक्खेवं करेइ, करेत्ता संखसमएणं अप्पाणं भावेमाणे
विहरई॥ ५३. तए णं सोगंधियाए नगरीए सिंघाडग'-तिग-चउक्क-चच्चर-च उम्मुह-महापह
पहेसु° बहुजणो अण्णमण्णस्स एवमाइवखइ–एवं खलु सुए परिव्वायए इहमागए" इह संपत्ते इह समोसढे इह चेव सोगंधियाए नयरीए परिव्वायगावसहंसि
संखसमएणं अप्पाणं भावेमाणे विहरइ।। ५४. परिसा निग्गया ! सुदंसणो वि णीति ।। सोयमूलय-धम्म-पदं ५५. तए णं से सुए परिव्वायए तीसे परिसाए सुदंसणस्स य अण्णेसिं च बहूणं संखाणं
परिकहेइ- एवं खलु सुदंसणा! अम्हं सोयमूलए धम्मे पण्णत्ते । से वि य सोए विहे पण्णत्तं, तं जहा-दव्वसोए य भावसोए य। दवसोए उदएणं मदियाए य । भावसोए दब्भेहि य मंतेहि य । जंणं अम्हं देवाणुप्पिया ! किंचि असुई भवइ तं सव्वं सज्जपुढवीए पालिप्पई, तम्रो पच्छा सुद्धेण वारिणा पक्खालिज्जइ, तो तं असुई सुई भवइ । एवं खलु जीवा जलाभिसेय-पूयप्पाणो अविग्घेणं सग्गं गच्छंति ।।
१. वृसिकारेणात्र वाचनान्तरं व्याख्यातमस्ति ।
तदनुसारेण 'कुडिय-कंचणिय-करोडियतद् औपपातिक सूत्रे (६७) इत्थमस्ति- छत्त' एवं पाठ-संरचना स्यात् । औषपातिके रिउब्वेद - यज्जुब्वेद - सामवेद-अह णवेद- (११७) पि इत्थं पाठक्रमो विद्यते--- इतिहासपंचमाणं निघण्टुछट्ठाणं संगोवंगाणं कुडियाओ य कंचणियाओ य करोडियाओ सरहस्साणं चउण्हं वेदाणं सारगा पारगा य भिसियाओ य'। धारगा सडंगवी सद्वितंतविसारया संखाणे ५. परिवत्तिय (ख, ग) अशुद्ध प्रतिभाति; सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे पवित्तिय (घ)। अण्णेसु य बहूसु बंभण्णएसु य सत्थेसु ६. सं. पा०-सिंघाडग । सुपरिणिट्टिए ।
७. सं० पाo-इहमागए जाव विहरइ । २. पंचजाम (घ)।
८, निग्गए (क्व०)। ३. पवरवत्थ (ग)।
१. संखाणं धम्म (क्व०)। ४. वृत्तौ वाचनान्तरस्य उल्लेखो विद्यते, १०. आलिंपइ (ख)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org