________________
नायाधम्मकहाणे
•दोसु मासेस वीइक्कतेसु तइए मासे वट्टमाणे इमेयारूवे दोहले पाउन्भूए-- धण्णाश्रो णं ताो अम्मयाप्रो जाव दोहल° विणेति । तं इच्छामि णं देवाणुप्पिया ! तुन्भेहिं अभणुण्णाया समाणी' विउलं असणं पाणं खाइमं साइम सुबहयं पुप्फ-वत्थ-गंध-मल्लालंकारं गहाय जाव दोहलं ° विणित्तए ।
अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि ॥ १८. तए णं सा भद्दा धणेणं सत्थवाहेणं अब्भणुण्णाया समाणी हट्ठ-चित्तमाणं
दिया जाव' हरिसवस-विसप्पमाणहियया विपुलं 'असणं पाणं खाइमं साइमं उवक्खडावेइ, उवक्खडावेत्ता जाव' धूवं करेइ, करेत्ता जेणेव पोक्खरिणी तेणेव
उवागच्छइ ।। १६. तए णं तानो मित्त-नाइ'- नियग-सयण-संबंधि-परियण ° -नगरमहिलाम्रो भई
सत्थवाहिं सव्वालंकारविभूसियं करेंति ।। २०. तए णं सा भद्दा सत्थवाही ताहि मित्त-नाइ-नियग-सयण-संबंधि-'परियण
नगरमहिलियाहिं सद्धि तं विपुलं असणं' 'पाणं खाइमं साइमं आसाएमाणी विसाएमाणी परिभाएमाणी परिभुजेमाणी दोहलं विणेइ, विणेत्ता जामेव
दिसं पाउन्भूया तामेव दिसं पडिगया । २१. तए णं सा भद्दा सत्थवाही संपुण्णदोहला जाव' तं गब्भं सुहंसुहेणं परिवहइ ।। २२. तए णं सा भद्दा सत्यवाही नवण्हं मासाणं बहुपडिपुग्णाणं अट्ठमाण य राई
दियाणं बीइक्कंताणं सुकुमालपाणिपायं जाव' दारगं पयाया ।। २३. तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे जायकम्मं करेंति, तहेव जाव" १. सं० पाo---समाणी जाव विहरित्तए (क, एतेषु विप्वपि स्थानेषु पाठस्य समानता
ख, ग, घ); यी पाठमंशोधनप्रयुक्तेपु युज्यते, किन्तु दोहदम्य पूतिविषयक: पाटसर्वेष्वपि आदर्श'विहरित्तए' इति पाठो स्ततो भिन्नोस्ति । अत्र अनेकधा जाय शब्द: लभ्यते किन्तु अर्थमीमांसया नासो समीचीन: प्रयुक्तोस्ति । तदनुसारेण पाठपूरणे 'गणाम प्रतिभाति । नास्य केनापि पाठेन पूर्ति जर्जायते। करेइ' इत्यस्य पदस्य द्विधा प्रयोगो जायते, सभवतो लिपिदोपण "विणित्तए' इत्यस्य किन्तु प्रतिप्राम?ण्यात अनन्यगतिकरस्माभिर'विहरितए' इति रूपेण परिवर्तनं जातम् । न्याधाराभावेन यथा लब्ध एव पाठः स्वीकृतः । एतस्य पाठस्य स्वीकारेऽप्य पूतिरपि जायते। ५. सं. पा.-. नाइजाव नगरमहिलाओ। स्तबकादर्श विपित्तए' इति पदस्यार्थः ६. १२ सूत्रे परियज-महिलाहि । १७ कृतोस्ति ।
सूत्रे-परियण-महिलियाहिं । १८ सूत्रे२. ना० ११६
परियण-नगरमहिलियाहि । ३. ना० १।२।१४।
७. सं० पा०-असणं जाव परिभुजेमाणी। ४. असणं जाव उल्लपडसाडिगा जेणेव नागघरए ८. ना० ११११७२ ।
जाव धूवं (क, ख, ग, घ)। दोहदस्य ९. ना० ११११२० । उत्पतिः, पत्युस्तस्य निवेदनं, तस्यपूर्तिश्च--- १०. ना० ११११८१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org