________________
बीयं अज्झयणं (संघाडे)
जइ णं अहं दारगं वा दारियं वा पयामि तो णं अहं जायं च' 'दायं च भायं च अक्खयणिहिं च ° अणुवड्ढेमि त्ति कटु उवाइय करेइ, करेत्ता जेणेव पोक्खरिणी तेणेव उवागच्छइ, उवागच्छित्ता तं विपुलं असण-पाण-खाइमसाइमं प्रासाएमाणी विसाएमाणी परिभाएमाणी परिभुजेमाणी एवं च णं. विहरई। जिमिय भुत्तुत्तरागया वि य णं समाणा प्रायंता चोक्खा परम°
सुइभूया जेणेव सए गिहे तेणेव उवागया ।। १५. अदुत्तरं च णं भद्दा सत्यवाही चाउद्दसट्ठमुट्ठिपुण्णमासिणीसु विपुलं असण
पाण-खाइम-साइमं उवक्खडेइ, उदक्खडेता बहवे नागा य जाव' वेसमणा य
उवायमाणी नमसमाणी जाव एवं च णं विहरई ।। भद्दाए देवदिन्न-पुत्तपसव-पदं १६. तए णं सा भद्दा सत्थवाही अण्णया कयाइ केणइ कालंतरेणं पावण्णसत्ता जाया
यावि होत्था ।। १७. तए णं तीसे भद्दाए सत्थवाहीए [तस्स गन्मस्स ? }' दोगु मासेसु बीइक्कतेसू
तइए मासे वट्टमाणे इमेयारूवे दोहले पाउभूए-धण्णायो णं तानो अम्मयानो जाव' कयलवखणायो णं तानो अम्मयाओ, जाप्रो णं विउल असणं पाणं खाइम साइमं सुबहयं पूरफ-वत्थ-गंध-मल्लालंकारं गहाय मित्त-नाइ-नियग-सयणसंबंधि-परियण-महिलियाहिं सद्धि संपरिवडायो रायगिहं नयरं मझमझण निग्गच्छंति, निग्गच्छित्ता जेणेव पुक्खरिणी तेणेव उवागच्छंति उवागच्छित्ता पोखरिणि प्रोगाहेंति, प्रोगाहित्ता बहायाप्रो कयलकम्माप्रो सवालकारविभूसियानो विपुलं असणं पाणं खाइमं साइम आसाएमाणीयो बिसाएमाणीग्रो परिभाएमाणोप्रो परिभुजेमाणीयो दोहलं विति- एवं संपेहेइ, संपेहेत्ता कल्लं पाउप्पभाए रयणीए जाव" उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिगयरे तेयसा जलते जेणेव धण सत्थवाहे तेणेव उवागच्छइ, उवागच्छित्ता
धणं सत्यवाहं एवं वयासी-एवं खलु देवाणु प्पिया ! मम तस्स गब्भस्स" - -- --- -- -- --.--. -- १. सं० पा०--जायं च जाव अणुवड्डेमि । गब्भस्स' इति पाठोस्ति। तेनात्रापि तस्स २. सं० पा०-आसएमाणी जाव विहरइ । गभस्स' इति पाठो युज्यते । ३. सं० पा० --जिमिय जाव सुइभूया। ७ ना० ११२६१२। ४. ना० १२।१२।
८. ११२।१२ सूत्रे 'महिलाहिं' पाठो विद्यते। ५. कयाई (क) !
६. सं. पा.-आसाएमाणीओ जाव परिभंजे६. १।१:३३ सूत्रे 'तइए मासे वट्टमाणे तस्स माणीयो।
गभस्स दोहलकालसमयसि' इति पाठो १०. ना० ११११२४ । विद्यते । प्रस्तुत सूत्रे पि किंचिदये 'तस्स ११. सं० पा०-गभस्स जाव विणेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org