SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ पणवीसइमो समवाओ १. इत्थी-पसु-पंडग-संसत्तसयणासणवज्जणया २. इत्थी-कहविवज्जणया ३. इत्थीए इंदियाण आलोयण-वज्जणया ४. पुन्वरय-पुन्वकोलिआणं अणणुसरणया ५. पणीताहारविवज्जणया। १. सोइंदिय रागोवरई २. "चक्खिदियरागोवरई ३. घाणिदिय रागोवरई ४. जिभिदियरागोवरई ५. फासिंदियरागोवरई ॥ २. मल्ली गं अरहा पणवीसं धण्इ उड्ढं उच्चत्तेणं होत्था । ३. सव्वेवि णं दीहवेयड्ढपव्वया पणवोसं-पणवीसं जोयणाणि उड्ढं उच्चत्तेणं, पणवीसं-पणवीसं गाउयाणि उव्वेहेणं पण्णत्ता ।। ४. दोच्चाए ण पुढवीए पणवीस णिरयावाससयसहस्सा पण्णत्ता ॥ ५. आयारस्स णं भगवओ सचूलियायस्स पणवीस अज्झयणा पण्णत्ता' ।। ६. मिच्छादिदिविलिदिए णं अपज्जत्तए' संकिलिटूपरिणामे नामस्स कम्मस्स पणवीसं उत्तरपयडीओ णिबंधति, त जहा –तिरियगतिनाम विगलिदियजातिनाम ओरालियसरीरनामं तेअगसरीरनाम कम्मगसरीरनामं हुंडसंठाणनाम १. सं० पा०एवं पंचवि इंदिया । जे सद्दरूवरसगंधमागए, २. वाचनान्तरे आवश्यकानुसारेण दृश्यन्ते (वृ)। फासे य सपप्प मणपणपावए। आवश्यकनियुक्तेरवचूर्णौ पंचविशंति भावनानां गिहीपदोसं न करेज्ज पंडिए, विवरणमित्थं लभ्यते-- ___स होइ दंते विरए अकिंचणे ॥५॥ इरियासमिए सया जए, -~-आवश्यकनिर्युक्तेरवचूर्णि : १० १३४ ___उवेह भुजेज्ज व पाणभोयणं । ३. सत्थपरिण्णा लोगआवाणनिक्षेवदुगुंछ संजए, विजओ सीओसणीअ सम्मत्तं । समाहिए संजमए मणोवई ॥१॥ आवतिधुयविमोह, उवहाणसुयं महपरिण्णा ॥१॥ अहस्ससच्चे अणुवीइ भासए, २. पिंडेसण सिज्जिरिआ, जे कोहलोहभयमेव वज्जए । भासज्झयणा य वत्थ पाएसा । स दोहरायं समुपेहिया सिया, उग्गहपडिमा सत्तिक्क, मुणी हु मोसं परिवज्जए सया ॥२॥ सत्तया भावण विमुत्ती ॥२॥ सय मेव उ उग्गहजायणे घडे, निसीहज्झयण पणवीसइम । मतिमं निसम्म सह भिक्खु उपाहं । प्रयुक्तप्रतिषु गाथे इसे नोपलभ्येते । वृत्ताबपि अणुण्णविय भुंजिज्ज पाणभोयणं, न स्त इमे व्याख्याते । मुद्रितप्रतिषु च जाइत्ता साहमियाण उग्गहं ॥३॥ लभ्येते । तथाऽनयोः पुरतः 'निसीहज्झयणं आहारगुत्ते अविभूसियप्पा, पणवीस इम' इत्यपि पाठो विद्यते । अयमनाइत्थिं निझाइ न संथवेज्जा। वश्यकोस्ति । पंचविशतिरध्ययनानि द्वयोबुद्धो मुणी खुड्डकहं न कुज्जा, राचाराङ्गयोरेव सन्ति । धम्माणुपेही संधए बंभचेरं ।।४॥ ४. अपज्जत्तए णं (ख)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003560
Book TitleAgam 04 Ang 04 Samvayang Sutra Samvao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages267
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy