SearchBrowseAboutContactDonate
Page Preview
Page 945
Loading...
Download File
Download File
Page Text
________________ वीसइमो उद्दसो ११ अहीणम तिरित्तं, तेण परं दिवड्ढो मासो॥ ३५. मासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आदी मझवसाणे सअळं सहेउं सकारणं अहीणमतिरित्तं, तेण परं दिवड्ढो मासो॥ ३६. दिवड्ढमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडि सेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा' आदी मज्झेवसाणे सअट्ठ सहेउं सकारणं अहीणमतिरित्तं, तेण परं दो मासा ॥ ३७. दोमासियं परिहारट्ठाणं पट्ठविए अणगारे "अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आदी मझवसाणे सअळं सहेउं सकारणं अहीणमतिरित्तं, तेण परं अड्ढाइज्जा मासा ॥ ३८. अड्ढाइज्जमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडि सेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आदी मझवसाणे सअळं सहेउं सकारणं अहीणमतिरित्तं, तेण परं तिण्णि मासा॥ ३९. तेमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आदी मझवसाणे सअळं सहेउं सकारणं अहीणमतिरित्तं, तेण परं अद्धट्ठा मासा ॥ ४०. अद्धटुमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसे वित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आदी मज्झेवसाणे सअळं सहेउं सकारणं अहीणमतिरित्तं, तेण परं चत्तारि मासा ॥ ४१ चाउम्मासियं परिहारठाणं पठविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसे वित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आदी मझवसाणे सअलैं सहउसकारणं अहीणमतिरित्तं, तेण परं अडढपंचमा मासा॥ ४२ अड्ढपंचमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसे वित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आदी मझवसाणे सअळं सहेउं सकारणं अहीणमतिरित्तं, तेण परं पंच मासा ॥ ४३. पंचमासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोहणा आदी मज्झवसाणे सअठ्ठं सहेउं सकारणं अहीणमतिरित्तं, तेण परं अद्धछट्ठा मासा ॥ ४४. अद्धछट्ठमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसे वित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आदी मज्झेवसाणे सअळं सहेउं सकारणं अहीणमतिरित्तं, तेण परं छम्मासा ।। १. सं० पा०-आरोवणा जाव तेण परं । २. सं० पा०-एवं पक्खे पक्खे आरोहेयव्वो जाब छमासा पुण्णति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy