SearchBrowseAboutContactDonate
Page Preview
Page 946
Loading...
Download File
Download File
Page Text
________________ ८१२ पक्खिया वीस तिराइया रोवणा-पर्व ४५. दोमासियं परिहारद्वाणं पट्ठविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आदी' 'मज्भेवसाणे सअट्ठ सहेडं सकारणं अहीणमतिरित्तं, तेण परं अड्ढाइज्जा मासा ॥ ४६. अड्ढाइज्जमासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा दोमासियं परिहारद्वाणं डिसेवित्ता आलोएज्जा अहावरा वीसतिराइया आरोवणा आदी मज्भेवसाणे अट्ठ सहेउं सकारणं अहीणमतिरित्तं, तेण परं सपंचरातिया तिणि मासा ॥ ४७. सपंचरातेमा सियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पड सेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा' ' आदी मज्झेवसाणे सअट्ठ सहेउं सकारणं अहीणमतिरित्तं, तेण परं सवीसतिराया तिष्णि मासा ॥ ४८. सवीसतिरायतेमा सियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोमासिगं परिहारट्ठाणं डिसेवित्ता आलोएज्जा अहावरा वीसतिरातिया आरोवणा' 'आदी मज्भेवसाणे सभट्ठे सहेडं सकारणं अहीणमतिरिक्त्तं, तेण परं सदसराया चत्तारि मासा ॥ निसीहझयण ४६. सदसरायचाउम्मासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं परिहारट्ठाणं डिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा' 'आदी मज्झेवसाणे सअट्ठ सहे सकारणं अहीणमतिरिक्तं, तेण परं पंचूणा पंचमासा ॥ ५०. पंचूणपंचम सियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडसेवित्ता आलोएज्जा अहावरा वीस तिरातिया आरोवणा आदी मज्झेवसाणे सअट्ठ सहेउं सकारणं अहीणमतिरित्तं, तेण परं अद्धछट्टा मासा ॥ ५१. अद्धछट्टमासयं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं परिहारट्ठाणं पडसेविता आलोएज्जा अहावरा पक्खिया आरोवणा आदी मज्भेवसाणे सअट्ठ सहे सकारणं अहीणमतिरित्तं, तेण परं छम्मासा ॥ C ग्रन्थ-परिमाण अक्षर-परिमाण : ७६०२१ अनुष्टुप् श्लोक परिमाण : २३७५, अक्षर : २१ १. सं० पा० - आदी जाव तेण परं । Jain Education International २, ३, ४, सं० पा० - आरोवणा जाव तेण परं । For Private & Personal Use Only www.jainelibrary.org
SR No.003556
Book TitleNavsuttani
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2000
Total Pages1316
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy