________________
८१०
निसीहज्झयणं
ट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसतिरातिया आरोवणा आदी मझेवसाणे
सअळं सहेउं सकारणं अहीणमतिरित्तं, तेण परं दसराया तिण्णि मासा ॥ २६. सदसरायं तेमासियं परिहारट्ठाणं' •पट्टविए अणगारे अंतरा दोमा सियं परिहारट्ठाणं
पडिसेवित्ता आलोएज्जा अहावरा वीसतिराितिया आरोवणा आदी मझवसाणे
सअळं सहेउं सकारणं अहीणमतिरित्तं, तेण परं चत्तारि मासा ॥ २७. चाउम्मासियं परिहारढाणं' •पट्ठविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडि
सेवित्ता आलोएज्जा अहावरा वीसतिरातिया आरोवणा आदी मज्झेवसाणे सअळं
सहेउं सकारणं अहीणमतिरित्तं, तेण परं सवीसतिराया चत्तारि मासा ॥ २८. सवीसतिरायं चाउम्मासियं परिहाट्ठाणं' •पट्टविए अणगारे अंतरा दोमासियं परि
हारहाणं पडिसे वित्ता आलोएज्जा अहावरा वीसतिरातिया आरोवणा आदी मज्झे
वसाणे सअहें सहेउं सकारणं अहीणमतिरित्तं, तेण परं सदसराया पंच मासा ॥ २६. सदसरायं पंचमासियं परिहारट्ठाणं •पट्ठविए अणगारे अंतरा दोमासियं परिहार
द्वागं पडिसेवित्ता आलोएज्जा अहावरा वीसतिरातिया आरोवणा आदी मज्झे
वसाणे सअळं सहेउं सकारणं अहीणमतिरित्तं, तेण परं छम्मासा॥ पक्खियारोवणा-पदं ३०. छम्मासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारदाणं पडि
सेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आदी मज्झेवसाणे सअळं सहेउं
सकारणं अहीणमतिरित्तं, तेण परं दिवड्ढो मासो॥ ३१. "पंचमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता
आलोएज्जा अहावरा पक्खिया आरोवणा आदी मज्झेवसाणे सअळं सहेउं सकारणं
अहीणमतिरित्तं, तेण परं दिवड्ढो मासो॥ ३२. चाउम्मासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता
आलोएज्जा अहावरा पक्खिया आरोवणा आदी मज्झेवसाणे सअळं सहेउं सकारणं
अहीणमतिरित्तं, तेण परं दिवड्ढो मासो । ३३. तेमासियं परिहारदाणं पट्टविए अणगारे अंतर। मासियं परिहारट्टाणं पडिसे वित्ता
आलोएज्जा अहावरा पक्खिया आरोवणा आदी मज्झेवसाणे
सकारणं अहीणमतिरित्तं, तेण परं दिवड्ढो मासो॥ ३४. दोमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारहाणं पडिसेवित्ता
आलोएज्जा अहावरा पक्खिया आरोवणा आदी मज्झेवसाणे सअळं सहेउं सकारणं
ठ सहेउ
१. सं० पा०-परिहारट्राणं जाव तेण परं । २. सं. पा.-परिहारट्टाणं तेण परं। ३, ४, ५ सं० पा०-परिहारट्राणं जाव तेण परं।
६. सं० पा०-एवं पंचण्हं मासा मासाणं चाउम्मासियं तेमासियं दोमासियं परिहारट्ठाणं मासियस्सवि जाव तेण परं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org